समाचारं
मुखपृष्ठम् > समाचारं

विज्ञानस्य प्रौद्योगिक्याः च नूतनः युगः : चीनस्य नेतारः शक्तिः परिवर्तनं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतवर्षे चीनस्य वैज्ञानिक-प्रौद्योगिकी-नेतृभिः स्वस्य सशक्त-नवीनीकरण-क्षमताभिः, अन्तर्राष्ट्रीय-सहकार्य-क्षमताभिः च वैज्ञानिक-प्रौद्योगिकी-क्षेत्रस्य सशक्त-विकासं प्रवर्धितम् |. विशेषतः सूचनाप्रौद्योगिकी-उद्योगेन "100 मॉडल्-युद्धे" अन्तिमेषु वर्षेषु घोर-प्रतिस्पर्धा अभवत्, येन सम्पूर्ण-उद्योगस्य निरन्तरं सुधारः अभवत्, अर्धचालक-उद्योगेन सह निकट-एकीकरणं च जातम्, येन वैश्विक-प्रौद्योगिकी-नवीनीकरणस्य मूल-बलं जातम् .

परन्तु चीनस्य वैज्ञानिक-प्रौद्योगिकी-नेतृणां विकासः एकरसः नास्ति । एआइ-युगस्य आगमनेन प्रौद्योगिकीविकासस्य प्रक्षेपवक्रता परिवर्तिता अस्ति । जनरेटिव एआई प्रौद्योगिक्याः तीव्रविकासेन सूचनाप्रौद्योगिकीउद्योगः विज्ञानप्रौद्योगिकीक्षेत्रस्य केन्द्रबिन्दुः अभवत् तथा च २०२४ तमे वर्षे चीनीयविज्ञानप्रौद्योगिकीनवाचारनेतृषु top100 प्रमुखस्थानं धारयिष्यति। अर्धचालक-उद्योगः अपि नूतन-पदे प्रविष्टः अस्ति, पारम्परिक-चिप्-निर्माण-क्षेत्रात् बुद्धि-उच्च-प्रदर्शनस्य दिशि गत्वा, विकासाय अधिकं स्थानं प्राप्तवान्

तस्मिन् एव काले वैश्विकविज्ञानप्रौद्योगिकीनेतृणां संख्यायां महती वृद्धिः अभवत् । एशियायाः प्रौद्योगिकी-नवाचार-केन्द्रत्वेन स्थितिः ठोसः अस्ति, यत्र प्रौद्योगिकी-नवाचार-नेतृणां संख्यायाः प्रायः आधा भागः एशिया-देशात् आगतः, यत् अन्तर्राष्ट्रीय-प्रौद्योगिकी-मञ्चे चीनस्य महत्त्वपूर्णां स्थितिं प्रकाशयति विशेषतः कोरियादेशस्य अर्धचालककम्पनी एसके हाइनिक्स तथा डच् लिथोग्राफी मशीननिर्माता एएसएमएल इत्यनेन चीनस्य वैज्ञानिकप्रौद्योगिकीनवाचारनेतृणां वर्धमानं अन्तर्राष्ट्रीयप्रभावं सिद्धं कृत्वा सफलतापूर्वकं प्रगतिः कृता अस्ति।

एताः प्रवृत्तयः वैज्ञानिकप्रौद्योगिकीक्षेत्रे तीव्रविकासं नवीनतां च प्रतिबिम्बयन्ति, तथा च भविष्यस्य वैज्ञानिकप्रौद्योगिकीविकासाय नूतनाः दिशाः चिन्तनं च प्रददति। प्रौद्योगिक्याः उन्नतिना वैश्विकविज्ञानप्रौद्योगिक्याः परिदृश्ये प्रचण्डपरिवर्तनं भविष्यति चीनस्य विज्ञानप्रौद्योगिक्याः नवीनतानेतारः विज्ञानप्रौद्योगिक्याः विकासाय मानवसमाजाय अधिकलाभान् आनेतुं महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहन्ति।