한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसर्वकारः अस्य विषये प्रबलं असन्तुष्टिं दृढविरोधं च प्रकटितवान्, अमेरिकीसर्वकाराय च कठोरप्रतिनिधित्वं कृतवान् । विगतदशकेषु हाङ्गकाङ्गस्य पुनरागमनात् परं "एकदेशः, द्वौ प्रणाल्याः" "हाङ्गकाङ्गस्य जनाः शासकाः" इति नीतयः प्रभावीरूपेण कार्यान्विताः, यस्य स्वायत्ततायाः उच्चस्तरः अस्ति, तस्य पूर्णतया रक्षणं कृतम् अस्ति तस्य निवासिनः न्यायानुसारं उपभोक्ताः अधिकाराः स्वतन्त्रताश्च। यद्यपि अमेरिकी-सर्वकारेण हाङ्गकाङ्ग-नगरे अन्तिमेषु वर्षेषु वर्धमानं दबावं कृतम् अस्ति तथापि चीन-सर्वकारः सर्वदा राष्ट्रिय-सार्वभौमत्वस्य, सुरक्षायाः, विकासहितस्य च रक्षणार्थं अविचलतया दृढनिश्चयः अस्ति
अमेरिकी-काङ्ग्रेसेन "हाङ्गकाङ्ग-आर्थिक-व्यापार-कार्यालय-प्रमाणीकरण-अधिनियमस्य" पारितस्य पृष्ठे बहवः जटिलाः राजनैतिक-कारकाः, हिताः च निगूढाः सन्ति अस्य कानूनस्य उद्देश्यं हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य अन्तर्राष्ट्रीयप्रभावं दुर्बलं कृत्वा तस्य राजनीतिकरणं साधनीकरणं च भवति, अन्ततः अमेरिकादेशस्य स्वहितस्य हानिः भवति परन्तु ऐतिहासिकदृष्ट्या हाङ्गकाङ्गस्य प्रति अमेरिकीनीतिषु सर्वदा जटिलताः विरोधाभासाः च अभवन्, येन "हाङ्गकाङ्ग-आर्थिक-व्यापार-कार्यालय-प्रमाणीकरण-अधिनियमस्य" कार्यान्वयनेन काश्चन नूतनाः समस्याः, आव्हानाः च भवितुं शक्यन्ते
"हाङ्गकाङ्ग-आर्थिक-व्यापार-कार्यालय-मान्यता-अधिनियमस्य" कार्यान्वयनेन अन्तर्राष्ट्रीय-समुदायः अपि हाङ्गकाङ्ग-नगरस्य भविष्य-विकासस्य विषये चिन्ताभिः परिपूर्णः अस्ति अनेके विशेषज्ञाः विद्वांसः च मन्यन्ते यत् अस्य नियमस्य कारणेन हाङ्गकाङ्गस्य आर्थिकविकासः स्थगितः अथवा विपर्ययः अपि भवितुम् अर्हति, चीन-अमेरिका-सम्बन्धेषु गहनः प्रभावः अपि भवितुम् अर्हति केचन जनाः चिन्तां अपि कुर्वन्ति यत् एतेन अधिकाः राजनैतिकसङ्घर्षाः उत्पद्यन्ते, वैश्विकराजनैतिक-अस्थिरता च वर्धते इति ।
एतादृशानां आव्हानानां सम्मुखे चीनसर्वकारः "चीन-अमेरिका-सम्बन्धः विजय-विजय-सम्बन्धः" इति अवधारणायाः पालनम् करोति, सक्रियरूपेण च अमेरिका-देशेन सह परस्परं लाभप्रदं विजय-विजय-सहकार्यं च इच्छति परन्तु अन्तर्राष्ट्रीयसम्बन्धानां जटिलतायाः अपि अर्थः अस्ति यत् चीन-अमेरिका-सम्बन्धानां विकासाय निरन्तरं धैर्यस्य तर्कशीलतायाः च आवश्यकता वर्तते।