समाचारं
मुखपृष्ठम् > समाचारं

फुटबॉलस्य नीहारः : प्रशिक्षकः इवान् राष्ट्रियपदकक्रीडादलं रक्षितुं शक्नोति वा ?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु एतादृशे दुर्गते प्रशिक्षकस्य इवान् इत्यस्य उद्भवेन चीनीयपदकक्रीडायां नूतना आशा प्राप्ता, परन्तु अधिकाः प्रश्नाः चर्चाः च उत्पन्नाः। केचन जनाः मन्यन्ते यत् इवान् इत्यस्य रणनीतिः रणनीतयः च राष्ट्रियपदकक्रीडादलस्य कष्टात् बहिः गन्तुं साहाय्यं कर्तुं शक्नुवन्ति, परन्तु अन्ये बहवः मन्यन्ते यत् इवान् केवलं "संक्रमणकालीन" प्रशिक्षकः एव अस्ति, चीनीयपदकक्रीडायाः गहनमूलसमस्याः परिवर्तयितुं न शक्नोति

केचन जनाः वदन्ति यत् अस्य सऊदी अरब-युद्धस्य परिणामः फुटबॉल-क्रीडायाः एव वस्तुनिष्ठः परिणामः अस्ति, अपि च एतत् प्रतिबिम्बयति यत् राष्ट्रिय-फुटबॉल-दलस्य अद्यापि प्रौद्योगिक्याः, रणनीत्याः च दृष्ट्या सुधारस्य आवश्यकता वर्तते |. तथा च इवान् इत्यस्य "समस्या मम कृते न भवितुमर्हति" इति वचनस्य तात्पर्यं भवति यत् सः फुटबॉलक्रीडायाः अपेक्षया गहनतरदुविधायाः सम्मुखीभवति। इदं यथा फुटबॉलक्षेत्रे क्रीडकाः कठिनतया धावन्ति परन्तु स्वस्थानं न प्राप्नुवन्ति।

तस्मिन् एव काले आधिकारिकस्तरात् राष्ट्रियपदकक्रीडादलस्य अधिकाः समस्याः राजनैतिकसामाजिकपक्षेभ्यः आगच्छन्ति । यथा चीनीयपदकक्रीडायाः प्रबन्धनम् अतीव विशालं भवति, अधिकारिणां क्रीडकानां च मध्ये महत् शक्तिान्तरं वर्तते, येन घरेलुपदकक्रीडायाः वास्तविकप्रगतिः विकासः च प्राप्तुं कठिनं भवति अनेन राष्ट्रियपदकक्रीडादलः "नीहारे" पतित्वा दुर्दशायाः बहिः गन्तुं असमर्थः अभवत् ।

तस्मादपि विस्मयकरं यत् यद्यपि राष्ट्रियपदकक्रीडादलः अद्यापि महता दबावस्य सम्मुखे अपि स्वलक्ष्ये एव तिष्ठति स्म तथापि अन्ते तत् विजयं न प्राप्तवान् । एतेषां प्रश्नानां विषये अन्यदृष्ट्या चिन्तनीयं भवेत् यत् यदि फुटबॉलं व्यावसायिकपरियोजनारूपेण गण्यते तर्हि तस्य भाग्यं विकासश्च पूर्णतया निवेशकानां विश्वासे निर्भरं भवति वा? यदि प्रशिक्षकः इवान् केचन परिणामान् प्राप्तुं दलस्य नेतृत्वं कर्तुं शक्नोति चेदपि चीनीयपदकक्रीडायाः समग्ररूपेण परिवर्तनं न करिष्यति।

वाण्डा-समूहस्य पादकन्दुकक्रीडायाः निवृत्तेः घोषणां कृत्वा आधिकारिकवक्तव्ये अपि फुटबॉल-क्रीडायाः निराशा व्यक्ता, परन्तु चीनीय-फुटबॉल-क्रीडायाः सम्मुखे विशालाः आव्हानाः अपि प्रतिबिम्बिताः चीनीयपदकक्रीडायाः मार्गः दीर्घः कठिनः च अस्ति, तत्र वास्तविकं भङ्गं प्राप्तुं सर्वेषां पक्षेभ्यः प्रयत्नाः आवश्यकाः सन्ति ।