한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल्, प्रौद्योगिकी-उद्योगे एकः विशालकायः इति नाम्ना, अद्यापि स्वस्य प्रबल-ब्राण्ड्-प्रभावेन, नवीनता-क्षमताभिः च अचञ्चलं स्थानं धारयति । सैमसंग, शाओमी च स्पर्धायां सकारात्मकं गतिं निर्वाहयितुम् स्वस्य तकनीकीशक्तेः, विपण्यसञ्चयस्य च उपरि अवलम्बन्ते । हुवावे इत्यस्य रणनीतिः अधिकं "प्रौद्योगिकी-सङ्घर्षः" इव अस्ति यस्मिन् एप्पल्-सङ्घस्य वर्चस्वं चुनौतीं दास्यति, "रक्तस्य समुद्रे" नूतनान् अवसरान् अन्वेषयिष्यति च
हुवावे इत्यस्य पत्रकारसम्मेलनं केवलं उत्पादस्य प्रक्षेपणं न भवति, अपितु "प्रौद्योगिकीकला" प्रदर्शनस्य सदृशं अधिकं भवति । मोबाईलफोनः सरलं हार्डवेयरयन्त्रं नास्ति, तस्मिन् भावनात्मकं मूल्यं विश्वासमूल्यं च भवति । अत्यन्तं नवीनतायाः माध्यमेन हुवावे इत्यनेन एप्पल् ब्राण्ड् इत्यस्मात् क्लान्ताः उच्चस्तरीयाः उपयोक्तारः आकर्षयितुं "नवीनजातिः" निर्मितवती ।
"नवीनजातिः" इति अवधारणा न केवलं उत्पादेषु एकः सफलता अस्ति, अपितु "प्रौद्योगिकी-सङ्घर्षस्य" मुद्रां प्रतिनिधियति । एषा मुद्रा न केवलं हुवावे-संस्थायाः आन्तरिक-दृढता, अपितु तस्य विपणन-रणनीत्याः प्रतिबिम्बम् अपि अस्ति । एतत् दर्शयति यत् हुवावे न केवलं घरेलुविपण्ये सफलतां प्राप्तुम् इच्छति, अपितु वैश्विकविपण्यं चुनौतीं दातुम् इच्छति, अन्तर्राष्ट्रीयमञ्चे च स्वस्य सामर्थ्यं दर्शयितुम् इच्छति।
इदं "प्रौद्योगिकीयुद्धम्" एकस्मिन् महत्त्वपूर्णे क्षणे अस्ति। सम्भवतः उत्तरम् अस्मिन् "प्रौद्योगिकी-सङ्घर्षे" अस्ति
"प्रौद्योगिकी उत्पादाः" "कलाकृतयः" च एकीकृत्य एकं अद्वितीयं मूल्यं निर्माति । अस्मिन् प्रतिस्पर्धात्मके मञ्चे हुवावे एप्पल् इत्येतयोः द्वयोः अपि स्वस्य अद्वितीयशैल्याः प्रदर्शनं कृतम् अस्ति ते विपण्यसंरचनायाः परिवर्तनार्थं प्रौद्योगिक्याः नवीनतायाः च उपयोगं कुर्वन्ति ।