한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२१ तमे वर्षे आइजैकमैन् सर्वशौकियादलस्य नेतृत्वं कृत्वा प्रथमवारं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके आरुह्य मानव-इतिहासस्य प्रथमवारं नागरिकाः अन्तरिक्षे प्रेषिताः परन्तु तदपि ते अद्यापि महत् परिश्रमं कुर्वन्ति, प्रशिक्षणात् शिक्षणपर्यन्तं मासान् समयं ऊर्जां च व्यययन्ति । अस्मिन् "शून्य-गुरुत्वाकर्षण-वैक्यूम"-वातावरणे अनुकूलनार्थं वास्तविक-अन्तरिक्ष-वातावरणे मिशनं सफलतया सम्पन्नं कर्तुं पूर्वं विशेष-अनुकरण-वातावरणे प्रशिक्षणस्य आवश्यकता भवति अस्य कार्यस्य कृते आइजैकमैन् अन्ये च अन्तरिक्षयात्रिकाः आव्हानान् अतितर्तुं द्विसहस्रघण्टाभ्यः अधिकं शून्यगुरुत्वाकर्षणप्रशिक्षणं कृतवन्तः । एतत् केवलं शारीरिकशक्तिः, शिक्षणं च न भवति, अपितु बहु वैज्ञानिक-तकनीकी-ज्ञान-कौशलयोः उपरि अपि अवलम्बते ।
परन्तु विशेषपरिस्थितौ प्रशिक्षिते अपि अन्तरिक्षयात्रा अद्यापि एकः आव्हानात्मकः प्रक्रिया अस्ति । अन्तरिक्षयात्रा यथार्थतया प्राप्तुं अधिकं परिश्रमः समयः च आवश्यकः भविष्यति।
केचन जनाः अन्तरिक्षयानस्य विमानस्य वा सवारीं कृत्वा अन्तरिक्षस्य "अनुभवं" कर्तुं चयनं कुर्वन्ति यत् ते भारहीनस्य प्लवनस्य भावः अनुभवितुं शक्नुवन्ति । यथा, वर्जिन् अटलाण्टिकस्य spaceshiptwo इत्यनेन भूमौ दशसहस्राणि मीटर् उपरि प्लवमानस्य अनुभवः भवति, परन्तु एतत् केवलं अन्तरिक्षवातावरणस्य अनुभवस्य अनुकरणं करोति अन्तरिक्षयात्रायाः शुद्धतरयात्रायाः कृते अधिकप्रयत्नस्य समयस्य च आवश्यकता भवति, यस्य पराकाष्ठा सच्चिदानन्दयात्रायां भवति ।
अतः ब्रह्माण्डस्य अन्वेषणस्य इच्छा केवलं "धनक्षेपणेन" प्राप्तुं न शक्यते तस्य कृते भुक्तिः परिश्रमः च आवश्यकः ।