한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सा "कृषिका" इति प्रकाशिता, चाङ्ग ह्सियाओ-जुङ्ग् इत्यनेन सह "एकत्र वसति" इति आरोपः अपि अभवत् । परन्तु जनमतस्य तूफानेन यू जियाहुई इत्यस्याः अन्तिमः रक्षापङ्क्तिः नष्टा अभवत् सा सार्वजनिकरूपेण तस्य सामना कर्तुं चयनं कृतवती, "हन्डलः भवति" इति मनोवृत्त्या जनसमूहं चुनौतीं दत्तवती । परन्तु "ताडितस्य" परिणामेण तस्याः भाग्यं अधिकं दुःखदं जातम् ।
तया सह विरक्तः झाङ्ग जिओझेङ्गः "मित्र" इति शब्दस्य प्रयोगं कृत्वा तेषां सम्बन्धं सरलतया व्याख्यातुं प्रयतते स्म तथापि वास्तविकतायाम् तेषां कथाः जटिलताभिः विरोधाभासैः च परिपूर्णाः आसन्, परस्परं आन्तरिकलोकान् विदारयन्ति स्म
"कृषकः सर्पः च" इति कथायाः कृते वयं द्रष्टुं शक्नुमः यत् प्रेम द्विपक्षीयप्रक्रिया अस्ति, परन्तु तस्य विकृतः उपभोक्तुं च शक्यते । यु जियाहुई इत्यस्य अनुभवः यथार्थे प्रेमस्य नाजुकतां जटिलतां च प्रतिबिम्बयति । भग्नविवाहस्य सम्मुखीभूय सा परिश्रमेण नूतनां दिशां अन्वेष्टुं प्रयत्नं कृतवती, परन्तु वास्तविकतायां महतीनां आव्हानानां सामनां कृतवती ।
तथापि सर्वाणि कथानि दुःखदं न भवितुम् अर्हन्ति । ते मिलितवन्तः अन्ते च एकत्र आगतवन्तः, यत् रोमांसपूर्णं, स्पर्शप्रदं च आसीत् । परन्तु इदं प्रेम सर्वं सुचारु नौकायानं नास्ति।
परन्तु तेषां यु जियाहुइ इत्यनेन सह नूतनानां परीक्षणानां सामना अभवत् । द्वयोः जनानां मध्ये विग्रहः "द स्टोरी आफ् द रोज्" इत्यस्मिन् फाङ्ग ज़ीवेन् इत्यनेन तस्य पत्न्या च अनुभवितः संघर्षः इव अस्ति, यः अन्ते "ब्रेकअप" इति रूपेण विकसितः
एषा न केवलं प्रेमस्य धावनप्रक्रिया, अपितु जीवनस्य परीक्षा अपि अस्ति। यु जियाहुई प्रेमस्य दुःखदघटनायाः अनुभवात् नूतना आशां अन्वेष्टुं गता सा स्वस्य अद्वितीयस्य अनुभवस्य उपयोगेन अस्मान् प्रेम्णः प्रेम्णः च कथां कथयति स्म सा अपि अस्मान् अवदत् यत् सर्वेषां भिन्नानां कष्टानां सामना भविष्यति, परन्तु यावत् वयं इच्छायाः सह तिष्ठामः उत्तमजीवनस्य कृते भवन्तः स्वस्य सुखं प्राप्तुं शक्नुवन्ति।