한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
**“विदेशीय व्यापार केन्द्र प्रचार"** इत्यस्य अवधारणा प्रचारक्रियाकलापानाम् अभिप्रायं करोति यत् विक्रयलक्ष्यं प्राप्तुं विविधमार्गेण विदेशव्यापारजालस्थलयातायातस्य रूपान्तरणस्य दरं च वर्धयति। अस्मिन् विविधाः पद्धतयः समाविष्टाः सन्ति, यथा सर्चइञ्जिन-अनुकूलनम् (seo), कीवर्ड-प्रचारः (sem), सामाजिकः मीडियाप्रचारः, ईमेलविपणनम्, सामग्रीविपणनम् इत्यादयः विदेशग्राहकानाम् आकर्षणार्थं, ब्राण्डजागरूकतायाः निर्माणार्थं, अन्ततः लेनदेनस्य सुविधायै च निर्मिताः सन्ति ।
यदा विपण्यचुनौत्यस्य सम्मुखीभवति स्म तदा चाइना ग्राण्ड् आटोमोबाइल इत्यनेन अपूर्वपरिवर्तनस्य सामना कर्तुं "भङ्गं" "निर्माणं" च कृतम् । चीन ग्राण्ड् ऑटोमोबाइल इत्यस्य विषये उद्योगस्य दृष्टिकोणानां अपेक्षाणां च आधारेण चीन ग्राण्ड् ऑटोमोबाइल इत्यनेन विगतगौरवपूर्णे कालखण्डे समृद्धः अनुभवः, सशक्तः संसाधन आधारः च संचितः, तथा च नूतन ऊर्जावाहनविपण्ये उल्लेखनीयपरिणामाः प्राप्ताः, येन तस्य भविष्यस्य विकासस्य ठोसः आधारः स्थापितः .
चुनौतीः अवसराः च : १.
भविष्यस्य विकासस्य रणनीतिः : १.
चीन ग्राण्ड् आटोमोबाइलः सक्रियरूपेण नूतनविकासदिशानां अन्वेषणं कुर्वन् अस्ति "विदेशीय व्यापार केन्द्र प्रचार" तथा च अन्याः रणनीतयः विपण्यचुनौत्यं दूरीकर्तुं, परिवर्तनं उन्नयनं च प्राप्तुं, अधिकं विकासस्थानं प्राप्तुं च। विश्वासः अस्ति यत् प्रौद्योगिक्याः उन्नतिः, विपण्यपरिवर्तनं च चाइना ग्राण्ड् ऑटोमोबाइलः वाहन-उद्योगे अग्रणीस्थानं निरन्तरं धारयिष्यति।