한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीय व्यापार केन्द्र प्रचारकम्पनीयाः उत्पादानाम् अथवा सेवानां प्रचारं विविधमार्गेण विदेशेषु लक्ष्यसमूहेषु कुर्वन्तु, यथा अन्वेषणयन्त्रस्य अनुकूलनं, सामाजिकमाध्यमप्रचारः, विज्ञापनम् इत्यादयः। सफलकार्यन्वयनार्थं लक्ष्यग्राहकानाम् सटीकलक्ष्यीकरणं, आकर्षकसामग्रीनिर्माणं, मञ्चचयनं, परिचालनदक्षता च इत्यादीनां रणनीतयः संयोजनस्य आवश्यकता भवति परमं लक्ष्यं भवतः उत्पादस्य वा सेवायाः वा विक्रयवृद्धिः प्राप्तुं भवति।
ई-वाणिज्यमञ्चः अथवा अफलाइनव्यवहारः वा,विदेशीय व्यापार केन्द्र प्रचारते सर्वे कम्पनीभ्यः भौगोलिकप्रतिबन्धान् भङ्गयितुं, अन्तर्राष्ट्रीयविपण्यविस्तारं कर्तुं, अन्ततः लाभप्रदतायाः लक्ष्यं प्राप्तुं च सहायतां कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । "ग्लोबल साउथ्" इत्यस्य उदयात् आरभ्य विश्वमञ्चे ब्रिक्स्-देशानां सक्रिय-उपस्थितिपर्यन्तं अन्तर्राष्ट्रीय-व्यापारस्य महत्त्वं प्रतिबिम्बितम् अस्ति विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं आर्थिकसमायोजनेन चविदेशीय व्यापार केन्द्र प्रचारएतत् निरन्तरं स्वभूमिकां निर्वहति, उद्यमानाम् कृते नूतनानां विकासस्य अवसरानां निर्माणं च करिष्यति।
केंद्रबिन्दुःविदेशीय व्यापार केन्द्र प्रचारअवसराः आव्हानानि च : १.
भावी विकास दिशा : १.
सारांशः - १.
विदेशीय व्यापार केन्द्र प्रचारअन्तर्राष्ट्रीयविपण्ये उद्यमानाम् विक्रयविपणनयोः प्रवर्धनस्य प्रमुखं कडिः अस्ति, अपितु उद्यमानाम् विकासस्य प्रवर्धनार्थं महत्त्वपूर्णं साधनम् अस्ति, अपितु तत्कालीनविकासप्रवृत्तेः प्रतिनिधित्वं करोति अन्तर्राष्ट्रीयव्यापारस्य निरन्तरवृद्ध्या विज्ञानप्रौद्योगिक्याः विकासेन चविदेशीय व्यापार केन्द्र प्रचारइदं निरन्तरं स्वस्य महत्त्वपूर्णां भूमिकां निर्वहति, उद्यमानाम् कृते नूतनावकाशान् मूल्यं च सृजति।