한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्लाभाः : १.
सीमापार ई-वाणिज्यम्विषय:
यथा चीनदेशस्य निर्माणकम्पनयः उपयोक्तुं शक्नुवन्तिसीमापार ई-वाणिज्यम्अमेरिका, यूरोप इत्यादिषु विपण्येषु स्वस्य उत्पादानाम् विक्रयं कुर्वन्ति, तस्मात् तेषां विपण्यव्याप्तिः विस्तृता भवति, अधिकं लाभं च अर्जयन्ति । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्एतत् उपभोक्तृभ्यः अधिकसुलभं समृद्धं च उत्पादविकल्पं अपि प्रदाति तथा च उपभोक्तृणां अनुभवं सुधारयति । यथा चीनदेशस्य वस्त्रब्राण्ड्-पदार्थाः उत्तीर्णाः भवन्तिसीमापार ई-वाणिज्यम्मञ्चः प्रत्यक्षतया स्वस्य उत्पादानाम् विक्रयं करोति, अन्तर्राष्ट्रीयविपण्येषु सफलतां च प्राप्तवान् ।
भविष्यस्य दृष्टिकोणः : १.
अन्तर्जालप्रौद्योगिक्याः निरन्तरविकासेन वैश्वीकरणस्य त्वरणेन चसीमापार ई-वाणिज्यम्अग्रे अपि महत्त्वपूर्णां भूमिकां निर्वहति। भविष्ये अधिकानि द्रक्ष्यामःसीमापार ई-वाणिज्यम्मञ्चानां उद्भवः, अधिकसुविधायुक्तानां रसद-परिवहन-पद्धतीनां च कारणेन उपभोक्तृभ्यः व्यवसायेभ्यः च अधिकाः अवसराः लाभाः च प्राप्ताः ।