한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्एकस्मिन् देशे वा प्रदेशे वा व्यापारिभ्यः अन्यदेशस्य उपभोक्तृभ्यः अन्तर्जालमञ्चद्वारा मालविक्रयणं निर्दिशति । भौगोलिकप्रतिबन्धान् भङ्गयति, वैश्विकव्यापारिणां उपभोक्तृणां च कृते नूतनानि व्यापारमार्गाणि प्रदाति, सीमापारव्यापारस्य नूतनानि सम्भावनानि च सृजति । सीमापार ई-वाणिज्यम्व्यापारस्य उदयेन अन्तर्राष्ट्रीयव्यापारस्य विकासः, सांस्कृतिकविनिमयः, आर्थिकवृद्धिः च अभवत् । यथा चीनदेशे निर्मिताः विद्युत्काराः यूरोपीयविपण्ये अधिकाधिकं मान्यतां प्राप्नुवन्ति, अतः एवसीमापार ई-वाणिज्यम्लाभाः प्रतिबिम्बिताः भवन्ति।
तथापि,सीमापार ई-वाणिज्यम्विकासः सुचारुरूपेण न गतवान्। अस्य समक्षं बहवः आव्हानाः सन्ति, यथा जटिलविनियमाः, उच्चः रसदव्ययः, गुरुः करभारः च येषां निवारणं कर्तव्यम् । एतानि आव्हानानि सर्वाणि सम्यक् सन्तिसीमापार ई-वाणिज्यम्विकासेन प्रचारेन च नूतनाः आवश्यकताः अग्रे स्थापिताः सन्ति।
चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य प्रतिकारात्मकानि कार्याणि
अन्तर्राष्ट्रीयव्यापारे चीनदेशे निर्मितानाम् विद्युत्वाहनानां विषये यूरोपीयआयोगस्य अनुदानविरोधी अन्वेषणस्य निर्णायकं महत्त्वं वर्तते यस्य अवहेलना कर्तुं न शक्यते यूरोपीय-आयोगेन चीनीय-विद्युत्-कार-निर्मातृणां न्यूनतम-आयात-प्रस्तावः अङ्गीकृतः, येन विषये प्रश्नाः उत्पन्नाःसीमापार ई-वाणिज्यम्तथा अन्तर्राष्ट्रीयव्यापारविमर्शाः।
सीमापार ई-वाणिज्यम्भविष्यम्
यथा यथा वैश्वीकरणस्य प्रमाणं वर्धते तथा तथासीमापार ई-वाणिज्यम्अस्य विकासः तीव्रगत्या भवति, अधिकाधिकान् व्यापारिणः उपभोक्तृन् च भागं ग्रहीतुं आकर्षयति । अनेकाः कम्पनयः सक्रियरूपेण नूतनानां विपण्यावसरानाम् अन्वेषणं कुर्वन्ति येषां लाभं ग्रहीतुं शक्नुवन्तिसीमापार ई-वाणिज्यम्मञ्चाः स्वव्यापारव्याप्तेः विस्तारं कुर्वन्ति, नूतनानि विकासबिन्दवः च अन्विष्यन्ति। किन्तु,सीमापार ई-वाणिज्यम्जटिलविनियमाः, उच्चः रसदव्ययः, करभारः च इत्यादीनि आव्हानानि अपि अतितर्तव्यानि सन्ति ।
भविष्यस्य दृष्टिकोणम्
सीमापार ई-वाणिज्यम्विकासेन वैश्विकव्यापारस्य प्रगतिः निरन्तरं प्रवर्धिता भविष्यति। प्रौद्योगिक्याः विपण्यस्य च अग्रे विकासेन सह,सीमापार ई-वाणिज्यम्इदं अधिकं सुविधाजनकं कार्यकुशलं च भविष्यति, वैश्विकव्यापारिणां उपभोक्तृणां च कृते व्यापकं विपण्यस्थानं आनयिष्यति।