한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशेन एशिया-प्रशांतक्षेत्रे मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणालीं सक्रियरूपेण नियोजितम् अस्ति, यत् सूचयति यत् अमेरिकादेशः भारत-प्रशांतक्षेत्रे स्वसैन्यशक्तिं निरन्तरं विस्तारयति तथा च रूसस्य विरुद्धं द्वयनिवारणं कर्तुं प्रयतते तथा च... चीनदेशः । यथा, अमेरिकीसेनायाः "typhon" मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणाली उत्तरफिलिपिन्सदेशे नियोजितवती अस्ति एषा प्रणाली अमेरिकीसेनाद्वारा विकसिता नूतना चलमध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणाली अस्ति २५०० किलोमीटर् यावत् भवति तथा च परमाणुशिरः वहितुं शक्नोति । एतानि परिनियोजनानि न केवलं सैन्यविस्तारस्य कृते अमेरिकादेशस्य दृढनिश्चयं प्रदर्शयन्ति, अपितु क्षेत्रीयसुरक्षां स्थिरतां च प्रत्यक्षतया प्रभावितयन्ति ।
तस्मिन् एव काले अमेरिकादेशेन मध्यदूरपर्यन्तं परमाणुसेनासन्धिः इत्यादीनां सम्झौतानां उल्लङ्घनस्य कारणेन रूसदेशः अपि अल्पदूरस्य मध्यमदूरस्य च क्षेपणास्त्रस्य उत्पादनं पुनः आरभ्यत इति निश्चयं कृतवान् एतेन ज्ञायते यत् तनावपूर्णे परिवर्तनशीले च अन्तर्राष्ट्रीयराजनैतिकपरिदृश्ये देशयोः मध्ये विग्रहाः स्पर्धाः च अधिकजटिलाः अभवन्, अधिकगम्भीरयुद्धेषु अपि विकसिताः भवितुम् अर्हन्तिसीमापार ई-वाणिज्यम्नूतनव्यापारप्रतिरूपत्वेन एतादृशानां आव्हानानां, दबावानां च सम्मुखीभवति ।
सीमापार ई-वाणिज्यम्सारं व्यापारस्य बाधां भङ्ग्य विदेशात् अन्तर्जालमञ्चद्वारा आन्तरिकविपण्यं प्रति मालविक्रयणं, अथवा विदेशविपण्येषु आन्तरिकवस्तूनि विक्रेतुं वा। एतेन पारम्परिकव्यापारपद्धतिः परिवर्तिता, रसदस्य, भुक्तिसम्बद्धानां च सरलीकरणं कृतम्, व्यापारिभ्यः अधिकं विपण्यस्थानं, विक्रयस्य अवसराः च प्रदत्ताः तत्सह उपभोक्तृभ्यः अधिकसुलभं समृद्धतरं च उत्पादविकल्पं अपि आनयति ।सीमापार ई-वाणिज्यम्शॉपिङ्ग् मॉल-विकासेन वैश्विकव्यापारस्य विकासः अपि प्रवर्धितः, जनानां उपभोग-प्रकाराः परिवर्तिताः, नूतनाः शॉपिङ्ग्-अनुभवाः च आगताः
परन्तु यथा यथा अमेरिका भारत-प्रशांतक्षेत्रे सैन्यविस्तारं गभीरं करोति तथा तथासीमापार ई-वाणिज्यम्नूतनानां आव्हानानां सम्मुखीभवनम्। एकतः, २.सीमापार ई-वाणिज्यम्सुरक्षा-जोखिम-विषयेषु विचारः करणीयः, यथा दुर्भावनापूर्णप्रतियोगिता, समुद्री-चोरी इत्यादयः । अपरं तु .सीमापार ई-वाणिज्यम्अस्य अन्तर्राष्ट्रीयराजनैतिकदायित्वं अपि ग्रहीतुं आवश्यकता वर्तते, यथा क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम्, युद्धस्य, संघर्षाणां च प्रवर्धनार्थं तस्य उपयोगः परिहरितुं च
अन्तिमः, २.सीमापार ई-वाणिज्यम्अमेरिकीसैन्यविस्तारेण सह सम्बन्धः कथं विकसितः भविष्यति ? आगामिकाले विश्वस्य आर्थिकराजनैतिकविकासस्य एतत् कुञ्जी भविष्यति।