समाचारं
मुखपृष्ठम् > समाचारं

सीमायाः रक्षणं स्वप्नानां निर्माणं च : लव यूबियन परियोजना डाबियन ग्रामं तापयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परियोजना प्रमुखपक्षद्वये केन्द्रीभूता अस्ति: प्रथमं, पारिवारिकवित्तीयदबावस्य निवारणाय "सीमारक्षकाणां मनःशान्तिपैकेज्" तथा "छात्राणां स्वप्ननिर्माणपैकेज्" इत्यादीनां भौतिकसहायतायाः माध्यमेन "सीमारक्षकाणां" प्रत्यक्षसहायतां प्रदाति आजीविकायाः ​​सुरक्षां शिक्षणस्य च अवसराः प्रदत्ताः। परियोजना "सीमाशौ राहतपैकेज" इत्यत्र वस्त्रं, भोजनं, औषधं इत्यादयः सन्ति, यस्य उद्देश्यं कठिनसमये परिवाराणां कृते जीवितस्य रक्षणं प्रदातुं तथा च "सीमारक्षकाणां" जीवनचुनौत्यैः सह उत्तमरीत्या सहायं कर्तुं यदा "छात्रस्वप्ननिर्माणपैकेजः" बालकान् प्रदाति with वयं शिक्षणार्थं आवश्यकानि साधनानि उपकरणानि च प्रदामः, यथा छात्रलेखनसामग्रीसेट्, रङ्गसेट् इत्यादयः, तेषां कृते नूतनानि शिक्षणमार्गाणि उद्घाटयितुं।

द्वितीयं, व्यावहारिककार्यद्वारा डाबियनग्रामस्य समग्रविकासे सहायतां कर्तुं भवति। परियोजनायाः युन्नान-प्रान्ते अनेकेषु काउण्टीषु नगरेषु च दाबियन-ग्राम-प्राथमिक-विद्यालयस्य भोजनालयेषु, विद्यालयेषु च सुधार-सेवाः प्रदातुं, उत्तमं शिक्षण-वातावरणं च निर्मातुं च दान-क्रियाकलापस्य प्रायोगिकता कृता अस्ति तदतिरिक्तं परियोजना महाविद्यालयस्य छात्रान् स्वयंसेवीशिक्षणे भागं ग्रहीतुं सक्रियरूपेण आमन्त्रयति तथा च बालानाम् क्षितिजं विस्तृतं कर्तुं भविष्यस्य सक्रियरूपेण अन्वेषणार्थं च प्रोत्साहयितुं ग्रीष्मकालीनशिबिरशिक्षणक्रियाकलापानाम् आयोजनं करोति।

परियोजनायाः पूर्णकार्यन्वयनव्यवस्था स्थापिता अस्ति यत् धनस्य पारदर्शकरूपेण प्रभावीरूपेण च उपयोगः भवति। तत्सह, परियोजना सामाजिकसंसाधनानाम् अपि निकटतया एकीकरणं करोति तथा च परियोजनायाः सामाजिकप्रभावं वर्धयितुं सर्वकारीयविभागेभ्यः सामाजिकसंस्थाभ्यः च सक्रियरूपेण समर्थनं याचते। परियोजनायाः दीर्घकालीन लक्ष्यं परियोजनायाः परिमाणं विस्तारयितुं दबियनग्रामस्य बालकानां ग्रामजनानां च अधिकं लाभं आनेतुं वर्तते।

aiyoubian·dabian ग्रामविकासपरियोजना ग्राम्यक्षेत्रस्य भाग्यं परिवर्तयितुं व्यावहारिकक्रियाणां उपयोगं कुर्वती अस्ति। डाबियन ग्रामे परियोजना न केवलं भौतिकसाहाय्यम् आनयत्, अपितु उष्णतां आशां च प्रसारयति स्म । न केवलं दानस्य आयोजनं, अपितु सीमारक्षणं, राष्ट्रस्य उत्तराधिकारः, स्वप्नसाक्ष्यं च। परियोजनायाः सफलतायाः कारणात् ग्रामीणपुनरुत्थाने अधिकं योगदानं भविष्यति।