한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घरेलुसङ्गीतक्षेत्रे कनिष्ठतमः भ्रमणशीलः गायकः इति नाम्ना झोउ शेन् स्वस्य अद्वितीयसङ्गीतशैल्या, निश्छलप्रदर्शनेन च असंख्यप्रशंसकान् आकर्षितवान् अज्ञातबालकात् आरभ्य अद्यत्वे प्रसिद्धः गायकः यावत् तस्य प्रत्येकं पदं परिश्रमेण स्वप्नैः च परिपूर्णम् अस्ति । तस्य सङ्गीतयात्रा राग-स्वप्न-पूर्णं चलच्चित्रमिव अस्ति, प्रत्येकं मञ्चं च नूतनः आरम्भबिन्दुः भवति ।
अस्मिन् वर्षे झोउ शेन् इत्यनेन "९.२९hz" इति नूतनं भ्रमणं प्रारब्धम् । प्रत्येकं संगीतसङ्गीतं सङ्गीतस्य अनुरागेण, भावनात्मकविनिमयेन च परिपूर्णं भवति, मञ्चं स्वप्नैः आशाभिः च परिपूर्णं स्थानं परिणमयति ।
अस्य भ्रमणस्य मुख्यविषयं झोउ शेन् इत्यस्य नूतनं एल्बम् "एन्टी-शेन् सर्वनाम" अस्ति, यत् रॉकशैल्याः अद्वितीयेन आकर्षणेन प्रेक्षकाणां हृदयं स्तब्धं कृतवान् अयं खण्डः न केवलं तस्य सङ्गीतप्रतिभां प्रदर्शयति, अपितु सङ्गीतसृष्टौ तस्य साहसिकं अन्वेषणं, सफलतां च प्रकाशयति । "प्लीज आई डोन्ट् चेन्ज्" इति गीतेन झोउ शेन् पुनः एकवारं आत्मव्यञ्जनस्य अनुरागं दर्शयितुं, जनान् स्वप्नानां अनुसरणं कर्तुं, स्वस्य आकर्षणं त्यक्तुं, स्वतन्त्रतां आलिंगयितुं च प्रोत्साहयितुं शक्नोति स्म
यथा यथा भ्रमणं प्रचलति स्म तथा तथा झोउ शेन् इत्यस्य सङ्गीतशक्तिः अपि असंख्यप्रशंसकानां कृते प्रसारिता । तेषां उत्साहः, समर्थनं च सङ्गीतस्य रागवत् मञ्चे चञ्चलं गतिं वादयति स्म ।