한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वियतनाम, युन्नान्, सिचुआन् च प्रत्यक्षतया यूरोपं प्रति सम्बध्दयति प्रथमा पूर्णरेलमालवाहकयानरूपेण पारम्परिकपरिवहनप्रतिरूपं भङ्गं कृत्वा व्यापारस्य आदानप्रदानस्य च नूतनाः सम्भावनाः आनयति एतेन न केवलं मालवाहनसमयः लघुः भवति, अपितु रसददक्षता अपि वर्धते ।
"यातायातस्य प्रकाशः" प्रशान्तसागरस्य पारम्
"वियतनाम-डायन्-रोङ्ग-यूरोप" इति सर्व-रेल-मालवाहन-रेलगाडी अन्तर्राष्ट्रीय-मञ्चे रेलमार्गस्य उदयस्य प्रतिनिधित्वं करोति, एषा वियतनाम-देशात् चेङ्गडु-रेलवे-कंटेनर-केन्द्रद्वारा यूरोप-देशस्य प्रत्येकं कोणं यावत् वियतनामी-चाय-भोजनं, अन्यवस्तूनि च वहति स्थानः। अस्याः यात्रायाः सफलता न केवलं चीनस्य रेलमार्गप्रौद्योगिक्याः नेतृत्वं प्रतिबिम्बयति, अपितु अन्तर्राष्ट्रीयव्यापारे देशस्य महत्त्वपूर्णां भूमिकां अपि प्रतिनिधियति
नवीनतायाः प्रकाशः : परिवहनप्रक्रियाणां सरलीकरणं तथा रसददक्षतायां सुधारः
"वियतनाम-डायन्-रोङ्ग-यूरोप" सर्व-रेल-मालवाहन-रेलयानं न केवलं परिवहनसमयं लघु करोति, अपितु रसद-दक्षतायां अपि महतीं सुधारं करोति । पारम्परिकपरिवहनविधिषु प्रायः समुद्रयानस्य प्रतीक्षासमयस्य आवश्यकता भवति, परन्तु "वियतनाम, युन्नान्, रोङ्ग्, यूरोप्" इति सर्वरेलमालवाहनरेलयानानि रेलमार्गस्य लाभानाम् उपयोगं कुर्वन्ति येन परिवहनसमयः लघुः भवति तथा च मालस्य प्रत्यक्षं गन्तव्यस्थानं प्राप्तुं शक्यते नूतनयुगे व्यापारविकासस्य प्रवर्धनार्थं चीनरेलवेद्वारा अपि एषः महत्त्वपूर्णः उपायः अस्ति ।
बाधां पारं "विश्वासः"
"वियतनाम-डायन्-रोङ्ग-यूरोप" सर्व-रेल-मालवाहन-रेलयानं न केवलं नूतन-व्यापार-प्रतिरूपस्य प्रतिनिधित्वं करोति, अपितु रेल-परिवहनस्य सुविधां विश्वसनीयतां च प्रदर्शयति अन्तर्राष्ट्रीयविपण्ये विश्वासः प्रमुखः अस्ति, रेलमार्गपरिवहनं च स्वस्य कार्यक्षमतायाः, सुरक्षायाः, विश्वसनीयतायाः च सह व्यापारविकासाय ठोसमूलं प्रदाति
भविष्यस्य दृष्टिकोणः : अन्तर्राष्ट्रीयमञ्चे रेलमार्गस्य महत्त्वपूर्णा भूमिका निरन्तरं भविष्यति
"वियतनाम, युन्नान, चेङ्गडु, यूरोप" इति सर्वरेलमालवाहनयानस्य सफलतायाः अर्थः अस्ति यत् अन्तर्राष्ट्रीयमञ्चे रेलयानयानस्य महत्त्वपूर्णा भूमिका निरन्तरं भविष्यति भविष्ये चीनरेलवे नूतनानां आदर्शानां प्रौद्योगिकीनां च अन्वेषणं निरन्तरं करिष्यति तथा च वैश्विक आर्थिकविकासस्य सामाजिकप्रगतेः च प्रवर्धनार्थं अधिकं योगदानं दास्यति।