한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेषु पञ्चदिनेषु स्पर्धायां वाङ्ग चुकिन्, वाङ्ग मन्यु, सन यिङ्ग्शा इत्यादयः दिग्गजाः उत्तमं प्रदर्शनं कृत्वा परीक्षायां सफलतया उत्तीर्णाः अभवन्, येन राष्ट्रिय टेबलटेनिस्-दलस्य कृते अपि आशा आसीत् लिन् गाओयुआन् अप्रत्याशितचुनौत्यस्य सामनां कृत्वा विदेशीयस्पर्धायां हारितवान् राष्ट्रिय टेबलटेनिसदलस्य प्रथमः प्रमुखः खिलाडी अभवत् एतेन जनाः राष्ट्रियटेबलटेनिसदलस्य भविष्यस्य प्रतिस्पर्धात्मकस्थितेः चिन्ताम् अकुर्वन्
saas स्वसेवा वेबसाइट निर्माण प्रणाली:सरलं वेबसाइटनिर्माणं, सहजतया स्वस्य ऑनलाइन-जगत् उद्घाटयन्तु
“saas स्वसेवा वेबसाइट निर्माण प्रणाली" किमपि सॉफ्टवेयरं वा सर्वरं वा संस्थाप्य सॉफ्टवेयरसेवामञ्चानां उपयोगं निर्दिशति । उपयोक्तारः सरल-अन्तरफलक-सञ्चालनानां माध्यमेन शीघ्रं स्वकीयानि वेबसाइट्-निर्माणं कर्तुं शक्नुवन्ति । अस्मिन् प्रायः निम्नलिखितकार्यं समावेशितम् अस्ति
एतानि विशेषतानि "saas स्वसेवा वेबसाइट निर्माण प्रणाली"उपयोक्तृभ्यः द्रुतं सुलभं च वेबसाइटनिर्माणसमाधानं प्रदाति। जटिलविकासस्य परिनियोजनप्रक्रियायाः च आवश्यकता नास्ति। भवद्भिः केवलं स्वकीयं वेबसाइट् भवितुं सरलपदार्थानाम् अनुसरणं करणीयम्।
राष्ट्रीय टेबल टेनिस लाइनअप, चुनौतीपूर्ण समय
प्रतियोगितायाः पञ्चमे दिने राष्ट्रिय टेबलटेनिसदलः चीनीयजापानीयोः द्वन्द्वयुद्धयोः आरम्भं करिष्यति, यथा वाङ्ग यिडी vs मियु किहारा १३:४० वादने, चेन् क्सिङ्गटङ्ग vs मिवा हरिमोटो च १८:३० वादने। उभयक्रीडाः तुल्यकालिकरूपेण कठिनाः सन्ति, परन्तु वाङ्ग यिडी इत्यस्य समग्रशक्तिः मियु किहारा इत्यस्मात् श्रेष्ठा अस्ति, परन्तु सः पूर्वं प्रतिद्वन्द्विना ०-३ इति स्कोरेन पराजितः आसीत्, अतः अस्मिन् समये सः अद्यापि परीक्षायाः सामनां करोति यद्यपि जापानीक्रीडकानां विरुद्धं चेन् क्सिङ्गटङ्गस्य अभिलेखः श्रेष्ठः अस्ति यिडी, तथापि तस्याः प्रतिद्वन्द्वी मिवा हरिमोटो स्पष्टतया मियु किहारा इत्यस्मात् अधिकं धमकीकृतः अस्ति, स्वाभाविकतया च तस्य निवारणं अधिकं कठिनम् अस्ति ।
तदतिरिक्तं राष्ट्रिय टेबलटेनिसदलस्य सामर्थ्यं अनुभवं च परीक्षितुं लिन् युन्रु, किउ डाङ्ग, झू किआन्क्सी इत्यादीनां प्रतिद्वन्द्वीनां सामना अपि भविष्यति।
नूतनतारकाणां उदयं प्रतीक्षमाणः
एतेषु पञ्चदिनेषु स्पर्धासु राष्ट्रिय टेबलटेनिसदलः स्वस्य दृढबलं दर्शयिष्यति, नूतनानां आव्हानानां च सामना करिष्यति। नूतनानां ताराणां उदयेन सह राष्ट्रिय टेबलटेनिसस्य भविष्यं उज्ज्वलं भविष्यति, भविष्ये ते अधिकानि उपलब्धयः प्राप्नुयुः इति मम विश्वासः!