한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ड्रोन्-इत्यस्य अनुप्रयोग-परिदृश्याः अधिकाधिकं विस्तृताः भवन्ति अस्याः पृष्ठभूमितः शङ्घाई-नगरस्य न्यून-उच्चतायाः आर्थिक-विकासेन अपि नूतनाः अवसराः आरब्धाः ।
अन्तिमेषु वर्षेषु शङ्घाई-नगरपालिकासर्वकारेण ड्रोन-उद्योगस्य विकासाय समर्थनार्थं "शंघाई-निम्न-उच्चतायाः आर्थिक-उद्योगस्य उच्च-गुणवत्ता-विकास-कार्ययोजना (२०२४-२०२७)" इत्यादीनां नीतीनां उपायानां च श्रृङ्खला निर्मितवती अस्ति एतेषां नीतीनां उद्देश्यं ड्रोन-उद्योगशृङ्खलायाः समग्रविकासं प्रवर्धयितुं, "ड्रोन-उद्योगस्य नवीनता-उच्चभूमिः" तथा "व्यावसायिक-अनुप्रयोग-उच्चभूमिः" निर्मातुं, नगरेषु न्यून-उच्चतायाः रसद-परिवहनस्य कृते ठोस-आधारं प्रदातुं च अस्ति
यथा, जिनशान्, झोउशान्, फ्लावर एण्ड् बर्ड् द्वीप, शेङ्गसी द्वीप इत्यादिषु क्षेत्रेषु स्थिताः ड्रोन्-आधाराः उन्नतमूलसंरचनानिर्माणस्य नीतिसमर्थनस्य च माध्यमेन विकासाय बहवः ड्रोन्-कम्पनयः आकर्षितवन्तः एतेषां कम्पनीनां निर्माणे, अनुप्रयोगे, सामग्रीषु अन्येषु क्षेत्रेषु समृद्धः अनुभवः सञ्चितः अस्ति, येन शङ्घाई-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्थायां नूतना जीवनशक्तिः प्रविष्टा अस्ति
तदतिरिक्तं शङ्घाई-नगरपालिकासर्वकारः अपि न्यून-उच्चतायाः बुद्धिमान् रसद-परिवहन-व्यवस्थानां निर्माणं सक्रियरूपेण प्रवर्धयति ड्रोन् प्रौद्योगिक्याः उपयोगेन मालस्य, कर्मचारिणां च द्रुतपरिवहनं भवति, विमानयानप्रबन्धनव्यवस्थाभिः सह मिलित्वा अधिकं कार्यक्षमं सुलभं च नगरीयपरिवहनजालं निर्मीयते
परन्तु एषः न्यून-उच्चतायाः आर्थिकविकासस्य अल्पः भागः एव । "प्रथमनगरं" इति नाम्ना शङ्घाई इत्यनेन अनेकानि ड्रोनकम्पनयः सङ्गृहीताः सन्ति तथा च सामग्रीसंशोधनविकासात् आरभ्य विमाननिर्माणपर्यन्तं दृश्यप्रयोगपर्यन्तं ड्रोनप्रौद्योगिक्याः प्रबलक्षमता प्रदर्शिता अस्ति
भविष्ये शङ्घाई-नगरं न्यून-उच्च-अर्थव्यवस्थायां निवेशं वर्धयिष्यति, ड्रोन-प्रौद्योगिक्याः अग्रे विकासं अनुप्रयोगं च प्रवर्धयिष्यति, अधिकानि नवीनव्यापार-प्रतिमानं निर्मास्यति, नागरिकेभ्यः अधिकसुलभजीवनशैलीं च आनयिष्यति |.