한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे आरम्भात् यूरोपीय-केन्द्रीय-बैङ्केन बहुधा व्याजदरेषु कटौती कृता, बेरोजगारी-लाभानां संख्यायां किञ्चित् वृद्धिः अभवत्, महङ्गानि च निरन्तरं वर्धन्ते एतेषां कारकानाम् संयुक्तरूपेण सुवर्णस्य मूल्यं निरन्तरं वर्धमानं क अभिलेख उच्च। परन्तु आशावादी विपण्यजोखिमभावना सुरक्षित-आश्रय-सम्पत्त्याः निवेशकानां उत्साहं मन्दं कृतवती अस्ति । वैश्विक-आर्थिक-अशान्ति-स्थितौ अपि सुवर्णस्य सकारात्मक-प्रवृत्तिः अस्ति, तस्य दीर्घकालीन-प्रवृत्तिः च वृषभ-प्रवृत्तिः एव वर्तते ।
तूफानानां प्रभावः : तैलस्य आपूर्तिः संकटः
अमेरिकीप्रशान्तसागरतटः फ्रांसिन्-तूफानेन आहतः अभवत्, येन कच्चे तैलस्य उत्पादनस्य तीव्रः न्यूनता अभवत् । लघुकच्चा तेलस्य वायदा १.६६ डॉलरं, लण्डन्नगरे ब्रेण्ट् कच्चा तेलस्य वायदा १.३६ डॉलरं वर्धितम् । मेक्सिको खाते कच्चे तैलस्य उत्पादनक्षमता प्रतिदिनं प्रायः ६७५,००० बैरल् निरुद्धा अस्ति, गुरुवासरे एषा संख्या १० लक्षं बैरल् अधिकं यावत् वर्धयितुं शक्नोति इति अपेक्षा अस्ति। एताः परिस्थितयः विश्वस्य तैलप्रदायस्य उपरि महत् प्रभावं जनयन्ति, सुवर्णमूल्यानां दिशां च प्रत्यक्षतया प्रभावितं कुर्वन्ति ।
कृत्रिमबुद्धेः सफलता : o1 मॉडलस्य जन्म
openai इत्यस्य नूतनं मॉडल् o1 इत्यनेन टेक्-जगति व्यापकं ध्यानं आकर्षितम् अस्ति । अस्य शक्तिशालिनः तर्कक्षमता अस्ति, पूर्ववर्तीनां बृहत्प्रतिमानानाम् अतिक्रमणं च करोति । o1 कृत्रिमबुद्धिक्षमतासु एकं नवीनतां प्रतिनिधियति यत् अधिकजटिलसमस्यानां समाधानं कर्तुं शक्नोति तथा च पूर्वप्रतिमानानाम् यांत्रिकदोषान् दूरीकर्तुं शक्नोति। अनेके एतत् “ai leap” इत्यस्य चिह्नरूपेण पश्यन्ति ।
भविष्यस्य दृष्टिकोणः - सुवर्णविपण्यं कुत्र गच्छति ?
आर्थिकप्रौद्योगिकीविकासेषु सुवर्णविपण्यं निरन्तरं स्वस्थानं प्राप्स्यति। यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा नूतनाः अवसराः, आव्हानाः च उद्भवन्ति एव।
भविष्ये वैश्विक आर्थिकस्थितिः प्रौद्योगिकीविकासश्च सुवर्णविपण्यस्य प्रवृत्तिं प्रभावितं करिष्यति। वयं भविष्ये नूतनानां प्रौद्योगिकी-सफलतानां, विपण्य-परिवर्तनानां च प्रतीक्षां कुर्मः, सुवर्ण-विपण्यस्य गतिशीलतायाः विषये च निरन्तरं ध्यानं दास्यामः |.