समाचारं
मुखपृष्ठम् > समाचारं

राजनीतिकस्थितिः अन्तर्राष्ट्रीयसम्बन्धश्च : यूक्रेनसंकटे चीन-रूसीकूटनीतिकप्रतिक्रियारणनीतयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. चीनस्य ब्राजीलस्य च “षड्बिन्दुसहमतिः”:

युक्रेन-संकटस्य प्रारम्भानन्तरं अन्तर्राष्ट्रीयसमुदायः सामान्यतया शान्तिपूर्णसमाधानस्य प्रतीक्षां कुर्वन् आसीत् । अतः राजनैतिक-कूटनीतिक-वार्तालापस्य प्रवर्धनार्थं चीन-रूसी-कूटनीतिः अन्यैः देशैः सह सहमतिः प्राप्तुं प्रयत्नानाम् एकीकरणं करोति । २०२३ तमस्य वर्षस्य सितम्बरमासे चीन-ब्राजील्-देशयोः युक्रेन-विषये "षड्बिन्दु-सहमतिः" जारीकृता, यया युक्रेन-संकटस्य चीन-रूसी-कूटनीतिस्य सकारात्मका भूमिका प्रदर्शिता

2. युक्रेन-संकटस्य उपरि चीन-रूसी-कूटनीतिस्य प्रभावः:

"षड्बिन्दुसहमतेः" विषयवस्तुषु युद्धक्षेत्रे कोऽपि प्रसारः न भवति, युद्धस्य वृद्धिः न भवति, पक्षयोः मध्ये युद्धं न भवति इति सिद्धान्ताः सन्ति, येन चीन-रूसकूटनीतिस्य दिशां प्रतिबिम्बितम् अस्ति चीन-ब्राजील्-देशयोः "षड्बिन्दुसहमतिः" प्रस्ताविता, यस्य मूलं स्थितिं शीतलं कर्तुं, द्वन्द्वस्य जोखिमं न्यूनीकर्तुं, द्वयोः पक्षयोः मध्ये वार्तायां प्रगतिः प्रवर्धयितुं च अस्ति

3. युक्रेन-संकटस्य चीन-रूसी-कूटनीतिस्य सकारात्मका भूमिका:

युक्रेन-संकटस्य मध्ये चीन-रूस-कूटनीतिः महत्त्वपूर्णां भूमिकां निर्वहति । एकतः चीनदेशः "षड्बिन्दुसहमत्या" माध्यमेन युक्रेनसंकटस्य राजनैतिकनिराकरणे रचनात्मकभूमिकां निर्वहति, शान्तिं प्रेरयितुं निरन्तरं प्रयत्नाः च कृतवन्तः अपरपक्षे चीन-रूस-कूटनीतिः वैश्विक-औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां निर्वाहयितुम् अपि च तेषां अन्तर्राष्ट्रीय-प्रभावं सुदृढं कृत्वा अन्तर्राष्ट्रीय-सहकार्यं प्रवर्धयितुं च दिशां प्रदाति

4. युक्रेनसंकटस्य चीन-रूसी-कूटनीतिं प्रति आव्हानानि:

युक्रेन-संकटस्य प्रारम्भात् आरभ्य चीन-ब्राजील-सर्वकारयोः युक्रेन-संकटस्य विकासाय, निवारणाय च सक्रियरूपेण प्रयत्नाः कृताः परन्तु अद्यापि द्वयोः पक्षयोः भिन्नाः स्थितिः, चुनौतीः च सन्ति, विशेषतः युक्रेन-विषये चीन-रूसी-कूटनीतिः संवादं कर्तुं समन्वयं च कर्तुं, साधारणं समाधानं च अन्वेष्टुं निरन्तरं परिश्रमं कर्तुं प्रवृत्तः अस्ति।

5. चीनस्य कूटनीतिस्य भविष्यस्य सम्भावना:

नित्यं परिवर्तमानानाम् अन्तर्राष्ट्रीयराजनैतिक-आर्थिकसम्बन्धानां सन्दर्भे चीनस्य कूटनीतिं सक्रियं वृत्तिं निर्वाहयितुम्, शान्तिपूर्णविकासस्य अवधारणायाः सदैव पालनं कर्तुं च आवश्यकम्। विश्वस्य देशैः सह मैत्रीपूर्णं आदानप्रदानं सहकार्यं च सुदृढं कृत्वा वयं अन्तर्राष्ट्रीयसमुदायस्य सामञ्जस्यपूर्णविकासं प्रवर्धयिष्यामः, नूतनानां आव्हानानां सक्रियरूपेण प्रतिक्रियां च दास्यामः |.