한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालप्रयोक्तृव्यवहारः सामाजिकदायित्वं च
अद्यैव गुइगाङ्ग-नगरस्य जनसुरक्षाब्यूरो-गङ्गबेइ-शाखायाः कृते एकस्य नेटिजनस्य प्रतिवेदनं प्राप्तम्, यः काल्पनिकतथ्यानां विडियोक्लिप् स्थापितवान्, येन सामाजिकविवादः उत्पन्नः ऑनलाइन-मञ्चानां माध्यमेन मिथ्या-सूचनाः प्रकाशयितुं न केवलं अन्तर्जाल-नीतिशास्त्रस्य उल्लङ्घनं भवति, अपितु जनसुरक्षायाः, न्यायस्य च सिद्धान्तानां उल्लङ्घनं भवति ।
कानूनी मानदंडाः सामाजिकदायित्वं च
अयं प्रकरणः समाजे अन्तर्जालद्वारा प्रसारितस्य गैरजिम्मेदारिकव्यवहारस्य प्रभावं प्रकाशयति, अपि च अस्मान् स्मारयति यत् अन्तर्जालः कानूनीबाधारहितः नास्ति। ऑनलाइन-जगति ऑनलाइन-अफवाः, मिथ्या-सूचनाः च प्रसारयितुं स्पष्टतया परिभाषिताः कानूनी-दायित्वं नियमाः च आवश्यकाः सन्ति । "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदस्य २५ अनुसारं यत्किमपि कार्यं तथ्यं कृत्वा जनव्यवस्थां बाधते तत् तदनुसारं दण्डः भविष्यति
जालसभ्यतायाः सामाजिकदायित्वस्य च निर्माणम्
अन्तर्जालस्य तीव्रविकासेन नूतनाः अवसराः, परन्तु नूतनाः आव्हानाः अपि आगताः । स्वस्थं सामञ्जस्यपूर्णं च ऑनलाइन-वातावरणं कथं निर्मातव्यम् इति सर्वेषां दायित्वम् अस्ति यत् ऑनलाइन-अफवाः, मिथ्या-सूचनाः च न प्रसारिताः भवेयुः । अस्माभिः अन्येषां सम्मानं कर्तुं, तर्कसंगतं चिन्तनं कर्तुं, सम्यक् निर्णयं कर्तुं, सत्याम् ऑनलाइन-सूचनाः साझां कर्तुं च शिक्षितव्यम्।
सकारात्मकं ऑनलाइन समाजं निर्मायताम्
सकारात्मकस्य स्वस्थस्य च ऑनलाइन-समाजस्य निर्माणे सर्वेषां सक्रिय-भूमिका निर्वहणीया, सकारात्मक-ऊर्जया पूर्णं ऑनलाइन-वातावरणं निर्मातुं च मिलित्वा कार्यं कर्तव्यम् | एवं एव वयं यथार्थतया जालसभ्यतायाः विकासं सामाजिकसौहार्दं च प्रगतिं च प्रवर्धयितुं शक्नुमः, समाजस्य कृते उत्तमं भविष्यं च निर्मातुं शक्नुमः।