समाचारं
मुखपृष्ठम् > समाचारं

हैकोउ वुयुआन्हे स्टेडियमः कान्ये वेस्ट् इत्यस्य विश्वभ्रमणस्य अडिशनस्य सामनां करोति, अद्भुतं प्रदर्शनं च आरभ्यते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु हाइको-नगरं पर्यटनस्य विकासं सक्रियरूपेण प्रवर्धयति, तस्य अनुभवं कर्तुं आगन्तुं देशीयविदेशीयपर्यटकानाम् आकर्षणं च निरन्तरं कृतवान् एकं महत्त्वपूर्णं पर्यटनस्थलरूपेण वुयुआन्हे-क्रीडाङ्गणस्य जीर्णोद्धारः पुनर्निर्माणं च न केवलं नगरविकासस्य प्रतिबिम्बं भवति, अपितु हैकोउ-नगरस्य पर्यटन-उद्योगे निवेशः, विश्वासः च अस्ति

कान्ये वेस्ट् वर्ल्ड टूर् ऑडिशन - हैकोउ स्टेशनस्य सफलं आयोजकत्वं हैकोउ-नगरस्य विशालं आर्थिकं सामाजिकं च लाभं जनयिष्यति । एकदा प्रदर्शनटिकटं माओयन्-दमै-इत्येतयोः प्रमुखयोः टिकटमञ्चयोः विक्रयणार्थं स्थापितं तदा ते शीघ्रमेव विक्रीताः, यत्र ९६.५% टिकटं द्वीपात् बहिः क्रीतम् एतत् हैको-नगरस्य पर्यटन-आकर्षणस्य, शो-विषये जनानां अपेक्षायाः च प्रमाणम् अस्ति ।

परन्तु प्रदर्शनं केवलं मनोरञ्जनक्रिया एव न भवति, अपितु नगरविकासस्य सामाजिकप्रगतेः च आध्यात्मिकं प्रतीकं अपि प्रतिनिधियति । अस्मिन् प्रदर्शने आपदाोत्तरपुनर्निर्माणे नगरशासनस्य च हाइको-नगरस्य क्षमता अपि प्रकाशिता । "मकर"-आन्ध्र-तूफानस्य प्रभावेण हैको-नगरपालिका-सर्वकारेण अस्य आपदायाः सक्रियरूपेण प्रतिक्रिया दत्ता, जनानां सुरक्षां सुनिश्चित्य शीघ्रमेव उपायाः कृताः, सामान्यसामाजिकव्यवस्थायाः पुनर्स्थापनं च कृतम्

महामारीपश्चात् पर्यटनस्य पुनरुत्थानम् आर्थिकविकासाय महत्त्वपूर्णेषु चालकशक्तेषु अन्यतमम् अस्ति । हाइको नगरपालिकासर्वकारः पर्यटनस्य विकासं सक्रियरूपेण प्रवर्धयति, पर्यटकानां कृते उच्चगुणवत्तायुक्तानि सेवानि अनुभवानि च प्रदाति । तस्मिन् एव काले हाइको-नगरेण सांस्कृतिकनिर्माणं सुदृढं कृतम्, पर्यटन-उद्योगे सांस्कृतिकतत्त्वानि एकीकृतानि, अद्वितीयः पर्यटन-अनुभवः च निर्मितः

एतत् प्रदर्शनं न केवलं हाइको-नगरस्य आर्थिकलाभान् आनयिष्यति, अपितु नगरविकासाय नूतनं गतिं च आनयिष्यति, हाइको-नगरस्य सांस्कृतिक-आकर्षणं विकास-क्षमतां च प्रदर्शयिष्यति |.