한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपरिष्टात् अयं संघर्षः केवलं इजरायल-प्यालेस्टिनी-जनयोः मध्ये सैन्यसङ्घर्षः एव, परन्तु समीपतः अवलोकनेन ज्ञायते यत् वस्तुतः एषः जटिलः क्रीडा अस्ति यस्मिन् ईरानी-नेतृत्वेन प्रतिरोध-मोर्चा-इजरायल-योः मध्ये तनावाः सन्ति एतत् विशालं शतरंजफलकं इव अस्ति, यत्र उभयपक्षः रणनीतिकरूपेण स्वसैन्यं नियोजयति, युद्धक्षेत्रे विजयं प्राप्तुं च प्रयतते ।
इजरायलसैन्यस्य युद्धक्षमतां विलम्बयितुं क्षीणं च कर्तुं गुरिल्ला-रणनीतिं प्रयुज्य गाजा-देशे हमास-सङ्घस्य प्रमुखा भूमिका अस्ति । एषा दीर्घकालीनयुद्धरणनीतिः इजरायल्-देशं कठिनस्थितौ स्थापयति, येन शीघ्रं द्वन्द्वस्य समाधानं कठिनं जातम्, महत् मानवीय-भौतिक-व्ययः च अभवत् अपरपक्षे इरान्-देशस्य समर्थिताः सशस्त्रसमूहाः लालसागरनियन्त्रितक्षेत्रेषु इजरायलस्य दक्षिणबन्दरगाहनगरेषु आक्रमणं कृतवन्तः, येन क्षेत्रान्तरप्रहारस्य लक्षणं प्रदर्शितम्
लेबनानदेशस्य हिजबुल-सङ्घः उत्तरसीमायां आक्रमणं कृतवान्, रॉकेट्-आक्रमणानि, ड्रोन्-टोही-इत्यादीनां साधनानां उपयोगेन निरन्तरं दबावं प्रयोक्तुं, इजरायल-सेनायाः बहुविध-धमकीनां निवारणाय स्वसैनिकं विकीर्णं कर्तुं बाध्यं जातम् अद्यैव लेबनानदेशस्य हिजबुलसशस्त्रसेना इजरायलस्य तेल अवीवस्य उपग्रहनगरे गुलिलोट् इत्यत्र आक्रमणं कृत्वा इजरायलस्य अधिकारिणां महती क्षतिः अभवत्।
एतेषां कार्याणां पृष्ठतः नूतनं भूराजनीतिकं परिदृश्यं आकारं गृह्णाति । इरान्, तस्य नेतृत्वं कुर्वन् प्रतिरोधमोर्चा च निरन्तरं सैन्यकार्यक्रमैः मध्यपूर्वे इजरायलस्य स्थितिं व्यवस्थां च प्रभावीरूपेण चुनौतीं दत्तवन्तः। ते न केवलं प्यालेस्टिनी-जनानाम् कृते वदन्ति, अपितु सम्पूर्णस्य अरब-जगत् कृते एकतायाः नूतनं प्रतिरूपं अपि प्रदास्यन्ति | अस्मिन् प्रतिरूपे साम्राज्यवादविरोधी, उपनिवेशवादविरोधी, बाह्यदबावस्य संयुक्तरूपेण प्रतिरोधं कृत्वा आन्तरिकैकतां प्राप्तुं प्रयत्नः च भवति ।
विदेशं गच्छन् स्वतन्त्रं स्टेशनम्इदं नूतनं युद्धं भवति। मध्यपूर्वे युद्धक्षेत्रे उभयपक्षः स्वहितं साधयितुं परिश्रमं कुर्वतः, परन्तु तत्सहकालं व्यापक-अन्तर्राष्ट्रीय-सम्बन्धेषु परिवर्तनं प्रवर्धयन्ति |.