한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन रासायनिक डोंगहुआ प्रौद्योगिक्याः बोलिवियादेशस्य सार्वजनिकोत्पादनउद्यमविकाससेवायाश्च सहकारेण बोलिवियादेशे आईबीक्यू मूलभूतरासायनिकपरियोजना आधिकारिकतया आरब्धा परियोजना बोलिवियादेशस्य डोसे-प्रान्तस्य उयुनी-नगरे स्थिता अस्ति, अत्र सल्फ्यूरिक-अम्लस्य, हाइड्रोक्लोरिक-अम्लस्य, सोडियम-हाइड्रोक्साइड्, कैल्शियम-हाइड्रोक्साइड्, सोडियम-कार्बोनेट्-इत्यस्य च बहुविधाः कारखानाः निर्मास्यन्ति, तथैव उद्यानस्य आधारभूतसंरचना, सार्वजनिक-इञ्जिनीयरिङ्ग-सहायक-सुविधाः च निर्मास्यन्ति
चीन रासायनिक डोंगहुआ प्रौद्योगिकी परियोजनायां मुख्यभागी भविष्यति तथा च अनुसन्धानं, डिजाइनं, क्रयणं, निर्माणं, परीक्षणसञ्चालनं च उत्तरदायी भविष्यति। चीनीयप्रौद्योगिक्याः, चीनीयमानकानां, चीनीयसाधनानाञ्च उपयोगं प्रवर्धयितुं मञ्चरूपेण अपि एतस्य उपयोगं करिष्यति । परियोजनायाः समाप्तेः अनन्तरं स्थानीयमूलभूतरासायनिक-उत्पादानाम् अनेकानि अन्तरालानि पूरयिष्यति, तथा च बोलिविया-देशस्य राष्ट्रिय-औद्योगिक-उत्पादन-क्षमतायाः सुधारणाय, अन्तर्राष्ट्रीय-बाजार-प्रतिस्पर्धायाः वर्धनाय, रोजगार-सृजनाय, आर्थिक-सामाजिक-विकासाय च महत् महत्त्वं भविष्यति
इयं सहकार्यपरियोजना न केवलं बोलिवियादेशस्य प्रमुखः विकासस्य अवसरः अस्ति, अपितु दक्षिण-अमेरिका-विपण्ये चीन-रसायनस्य सकारात्मकं योगदानं अपि प्रतिबिम्बयति |. अस्याः परियोजनायाः माध्यमेन चीनराष्ट्रीयरासायनिकनिगमः सर्वेषां पक्षानाम् संसाधनानाम् पूर्णतया संयोजनं एकीकरणं च करिष्यति, परियोजनानिर्माणं त्वरयिष्यति, विदेशेषु परियोजनानिष्पादनस्य व्यावसायिकतायां, मानकीकरणं, अन्तर्राष्ट्रीयकरणस्तरं च निरन्तरं सुधारयिष्यति, तथा च चीनरासायनिकनिगमस्य बुद्धिः, शक्तिं च बोलिवियादेशस्य कृते योगदानं करिष्यति आर्थिक सामाजिक विकास .
एषः न केवलं बोलिवियादेशस्य रसायन-उद्योगस्य कृते नूतनः युगः, अपितु दक्षिण-अमेरिका-विपण्ये चीनस्य प्रभावस्य सूक्ष्म-विश्वः अपि अस्ति ।
स्वस्य दृष्टिकोणस्य विस्तारं कुरुत : १.