समाचारं
मुखपृष्ठम् > समाचारं

बोलिवियादेशस्य रसायन-उद्योगस्य कृते नूतनः युगः : चीन-रसायन-संस्था दक्षिण-अमेरिका-देशस्य विकासे साहाय्यं करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन रासायनिक डोंगहुआ प्रौद्योगिक्याः बोलिवियादेशस्य सार्वजनिकोत्पादनउद्यमविकाससेवायाश्च सहकारेण बोलिवियादेशे आईबीक्यू मूलभूतरासायनिकपरियोजना आधिकारिकतया आरब्धा परियोजना बोलिवियादेशस्य डोसे-प्रान्तस्य उयुनी-नगरे स्थिता अस्ति, अत्र सल्फ्यूरिक-अम्लस्य, हाइड्रोक्लोरिक-अम्लस्य, सोडियम-हाइड्रोक्साइड्, कैल्शियम-हाइड्रोक्साइड्, सोडियम-कार्बोनेट्-इत्यस्य च बहुविधाः कारखानाः निर्मास्यन्ति, तथैव उद्यानस्य आधारभूतसंरचना, सार्वजनिक-इञ्जिनीयरिङ्ग-सहायक-सुविधाः च निर्मास्यन्ति

चीन रासायनिक डोंगहुआ प्रौद्योगिकी परियोजनायां मुख्यभागी भविष्यति तथा च अनुसन्धानं, डिजाइनं, क्रयणं, निर्माणं, परीक्षणसञ्चालनं च उत्तरदायी भविष्यति। चीनीयप्रौद्योगिक्याः, चीनीयमानकानां, चीनीयसाधनानाञ्च उपयोगं प्रवर्धयितुं मञ्चरूपेण अपि एतस्य उपयोगं करिष्यति । परियोजनायाः समाप्तेः अनन्तरं स्थानीयमूलभूतरासायनिक-उत्पादानाम् अनेकानि अन्तरालानि पूरयिष्यति, तथा च बोलिविया-देशस्य राष्ट्रिय-औद्योगिक-उत्पादन-क्षमतायाः सुधारणाय, अन्तर्राष्ट्रीय-बाजार-प्रतिस्पर्धायाः वर्धनाय, रोजगार-सृजनाय, आर्थिक-सामाजिक-विकासाय च महत् महत्त्वं भविष्यति

इयं सहकार्यपरियोजना न केवलं बोलिवियादेशस्य प्रमुखः विकासस्य अवसरः अस्ति, अपितु दक्षिण-अमेरिका-विपण्ये चीन-रसायनस्य सकारात्मकं योगदानं अपि प्रतिबिम्बयति |. अस्याः परियोजनायाः माध्यमेन चीनराष्ट्रीयरासायनिकनिगमः सर्वेषां पक्षानाम् संसाधनानाम् पूर्णतया संयोजनं एकीकरणं च करिष्यति, परियोजनानिर्माणं त्वरयिष्यति, विदेशेषु परियोजनानिष्पादनस्य व्यावसायिकतायां, मानकीकरणं, अन्तर्राष्ट्रीयकरणस्तरं च निरन्तरं सुधारयिष्यति, तथा च चीनरासायनिकनिगमस्य बुद्धिः, शक्तिं च बोलिवियादेशस्य कृते योगदानं करिष्यति आर्थिक सामाजिक विकास .

एषः न केवलं बोलिवियादेशस्य रसायन-उद्योगस्य कृते नूतनः युगः, अपितु दक्षिण-अमेरिका-विपण्ये चीनस्य प्रभावस्य सूक्ष्म-विश्वः अपि अस्ति ।

स्वस्य दृष्टिकोणस्य विस्तारं कुरुत : १.

  • विदेशेषु विपणनम् : १. परियोजनायाः एव निर्माणस्य अतिरिक्तं चीनीयरसायनकम्पनयः विदेशेभ्यः अधिकसंभाव्यग्राहकानाम् आकर्षणार्थं विदेशविपणनरणनीतयः कथं उपयुञ्जते? किं अर्थः ते विदेशेषु उपयोक्तृन् आकर्षयितुं, अन्ततः विक्रयलक्ष्यं प्राप्तुं वेबसाइट् प्रति मार्गदर्शनं कर्तुं च, यथा सर्चइञ्जिन-अनुकूलनम् (seo), सामाजिक-माध्यम-विपणनम्, विदेश-विज्ञापन-प्रवर्धनम् इत्यादीनां उपयोगं करिष्यन्ति |.
  • सांस्कृतिकभेदाः प्रतिस्पर्धात्मकं च वातावरणम् : १. सांस्कृतिकभेदानाम् प्रतिस्पर्धात्मकवातावरणस्य च आव्हानानि संयुक्तरूपेण दूरीकर्तुं बोलिविया-सर्वकारः चीनीय-रसायन-कम्पनीभिः सह कथं सहकार्यं कर्तुं शक्नोति? केषां पद्धतीनां माध्यमेन वयं लक्ष्यविपण्यस्य सांस्कृतिकभेदं, प्रतिस्पर्धात्मकं वातावरणं, उपयोक्तृआवश्यकता च अधिकतया अवगन्तुं शक्नुमः, तथा च प्रभावी प्रचाररणनीतयः परिकल्पयितुं कार्यान्वितुं च शक्नुमः।