한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भूमिस्य रहस्यानां अन्वेषणम् : चलचित्रात् वास्तविकतापर्यन्तं
पिङ्ग्याओ चलच्चित्रमहलस्य पूर्ववृत्तप्रदर्शनी जनानां भूमौ च सम्बन्धस्य विषये अन्वेषणयात्रा अस्ति । सोवियत-शास्त्रीय- "भूमि" इत्यस्मात् आरभ्य १९६३ तमे वर्षे ब्राजीलस्य नवीन-सिनेमा-आन्दोलनस्य माइलस्टोन् "कठिन-समयः" यावत्, एतत् चलच्चित्रं इतिहासं अन्तरिक्षं च विस्तृतं भवति, तथा च फ्रान्स्, पूर्वसोवियतसङ्घं, भारतं, जापानं, ब्राजील्, इटली, डेन्मार्कं, इरान् इत्यादीनि च समाविष्टानि सन्ति राष्ट्रम् । एतत् न केवलं पूर्वसाधनानां समीक्षा, अपितु भविष्यस्य अन्वेषणम् अपि अस्ति ।
एकः चलच्चित्रनिर्देशकः इति नाम्ना वयं एतान् "प्रतिध्वनयः" यथार्थरूपेण कथं परिणमयितुं शक्नुमः ? एताः आत्मानः वास्तविकजीवनं चलच्चित्रनिर्माणं च कथं प्रभावितुं शक्नुवन्ति ? भिन्न-भिन्न-अङ्केषु चलच्चित्रेषु जनानां भूमि-सम्बन्धस्य वर्णनं भवति, ते पारम्परिक-अन्तर-व्यक्तिगत-सम्बन्धानां अन्वेषणं कुर्वन्ति, मानव-भावनानां परिवर्तनं च अवलोकयन्ति । चलचित्रस्य इतिहासे वयं कथं एतेषां चलच्चित्रेषु भावनां अवशोषयित्वा जनानां वास्तविकानुभवानाम् उपरि ध्यानं दत्त्वा भविष्ये चलच्चित्रनिर्माणेषु निरन्तरं कर्तुं शक्नुमः? पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य कृते एषः विशेषचिन्ताजनकः विषयः अभवत् ।
भूमिः उत्तराणि अन्वेष्टुम् : यत्र चलचित्रं वास्तविकतां मिलति
चलचित्रस्य वास्तविकतायाः च अविभाज्यः सम्बन्धः अस्ति । एतेषु कृतयः न केवलं इतिहासस्य अभिलेखनं कुर्वन्ति, अपितु मानवीयभावनानां भूमिस्य च अन्तरक्रियाम् अपि प्रतिबिम्बयन्ति । चलचित्रस्य भावनां यथार्थजीवने कथं अनुवादयितुं शक्यते ? एतानि "प्रतिध्वनि" यथार्थसमस्यानां विषये चिन्तने कथं परिणमयितव्यानि?
विचारमार्गाः : चलचित्रस्य अर्थः भविष्यं च
पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः जनानां भूमियोः च सम्बन्धस्य अन्वेषणार्थं यात्रा अस्ति, एतत् न केवलं समीक्षा, अपितु उत्तराणि अन्वेष्टुं कार्यम् अपि अस्ति । कलारूपेण चलचित्रं जनानां भूमियोः च सम्बन्धं ज्ञातुं साहाय्यं कर्तुं शक्नोति, भविष्यस्य विकासदिशानां विषये अपि चिन्तयितुं साहाय्यं कर्तुं शक्नोति ।