한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकी सेवाव्यापारस्य उन्नयनं सशक्तं करोति
सेवाव्यापारमेलायां प्रदर्शनक्षेत्रे बुद्धिमान् हार्डवेयरप्रोग्रामिंगप्रौद्योगिक्याः अनुप्रयोगेन "शैक्षिकसेवानां" क्षेत्रे नूतनं रूपं प्राप्तम् यथा, वास्तविकदृश्यानां अनुकरणं कुर्वतः बुद्धिमान् सोमाटोसेंसरीकारस्य माध्यमेन बालकाः प्रोग्रामिंगस्य मजां अनुभवितुं शक्नुवन्ति, व्यावहारिककौशलं च शिक्षितुं शक्नुवन्ति । डिजिटल-चलच्चित्र-स्तरीय-विशेष-प्रभाव-प्रौद्योगिक्याः, वी.आर.
विकासस्य निर्माणार्थं सीमापारं एकीकरणम्
सिफ्टिस् न केवलं व्यापारमञ्चः, अपितु आदानप्रदानस्य, सहकार्यस्य च मञ्चः अपि अस्ति । अस्मिन् समये अतिथिदेशत्वेन फ्रान्सदेशेन फ्रान्सदेशस्य ब्राण्ड्-प्रतिबिम्बं प्रदर्शयितुं संस्कृतिं क्रीडां च सेवाव्यापारेण सह संयोजयितुं पेरिस्-नगरस्य आर्क-डी-ट्रायम्फ्, ओलम्पिक-शुभंकर-इत्यादीनि तत्त्वानि प्रवर्तन्ते तस्मिन् एव काले फ्रांस्-देशः फ्रांस्-चीन-उद्यमानां मध्ये आदान-प्रदानं, सहकार्यं च प्रवर्तयितुं उद्योग-विनिमय-संवादानाम्, विशेष-कार्यक्रमानाम् अपि आयोजनं करोति चीनदेशे आस्ट्रेलिया-दूतावासस्य वाणिज्यमन्त्री डेमिङ्ग् इत्यनेन अपि उक्तं यत् आस्ट्रेलिया-चीन-देशयोः आर्थिक-व्यापार-पूरकत्वं दृढं, जन-जन-सम्बन्धः च स्थिरः अस्ति, सेवा-प्रौद्योगिक्याः, नवीनतायाः च क्षेत्रेषु विकासं प्रवर्तयितुं प्रतिबद्धौ स्तः |.
"पारिवारिकनिधिनां रक्षणम्" विविधलाभाः दर्शयति
"रङ्गिणी विश्वम्" प्रदर्शनक्षेत्रं ciftis प्रदर्शनक्षेत्रे अपि स्थापितं भवति, यत् सांस्कृतिकपर्यटनलक्षणसेवाव्यापारस्य आकर्षणं प्रदर्शयितुं विदेशदेशान् प्रदर्शन्यां भागं ग्रहीतुं आमन्त्रयति। सिचुआन् प्रान्ते अतिथिप्रान्तरूपेण "परीपुष्प" लालटेनस्य प्रादुर्भावेन पारम्परिकसंस्कृतेः आधुनिकप्रौद्योगिक्याः च एकीकरणस्य अद्वितीयं आकर्षणं प्रदर्शितवान् हैनान् मुक्तव्यापारबन्दरस्य विशेषताः अपि सेवाव्यापारमेलायां महत्त्वपूर्णं आकर्षणं जातम् अस्ति । अस्य मुक्तनीतिः, सेवाव्यापारः, डिजिटलव्यापारविकासस्य परिणामाः च अन्तर्राष्ट्रीयमञ्चे हैननस्य प्रतिस्पर्धां प्रदर्शयन्ति ।
भविष्यस्य दृष्टिकोणम्
सिफ्टिस् न केवलं व्यापारविनिमयस्य मञ्चः, अपितु प्रौद्योगिकी-नवीनीकरणस्य सेवा-एकीकरणस्य च मञ्चः अपि अस्ति । विज्ञानस्य प्रौद्योगिक्याः च उन्नयनेन सह सेवाव्यापारः आर्थिकसामाजिकविकासस्य प्रवर्धनार्थं महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति। अन्तर्राष्ट्रीयसहकार्यं व्यापारविनिमयं च प्रवर्धयितुं विश्वस्य आर्थिकविकासे अधिकं योगदानं दातुं सेवाव्यापारः महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति इति विश्वासः अस्ति