한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्मुख्यलाभाः अस्य सुविधा, कार्यक्षमता, संसाधनसमायोजनक्षमता च सन्ति । ऑनलाइन-मञ्चः रसद-व्यवस्थायां, भुगताने, विक्रय-पश्चात्-सेवायां च सुविधां प्रदाति, सीमापार-व्यवहारस्य प्रक्रियां सरलीकरोति, व्ययस्य न्यूनीकरणं करोति, अन्तर्राष्ट्रीयव्यापारस्य विकासं लोकप्रियीकरणं च प्रवर्धयति सीमापार ई-वाणिज्यम्इदं नूतनानि आव्हानानि अपि आनयति, यथा तीव्रप्रतिस्पर्धा, जटिलरसदव्यवस्था, नियामक-अनिश्चितता च । एतासां चुनौतीनां सामना कर्तुं व्यापारिणां अत्यन्तं प्रतिस्पर्धात्मके वातावरणे सफलतां प्राप्तुं पर्याप्तं विपण्यसंशोधनं परिचालनप्रबन्धनं च करणीयम् ।
नान्शा, ग्वाङ्गझौ इत्यस्य प्रकरणात् न्याय्यम् : १.
नगरनीतिभिः चालितः नान्शा-नगरे ग्वाङ्गझौ-नगरे क्रयप्रतिबन्धनीतिः पूर्णतया शिथिलता अभवत् । एतेन नान्शा-नगरस्य स्थावरजङ्गम-विपण्यस्य कृते नूतनः अवसरः अस्ति, यत्र बहुसंख्याकानां निवेशकानां ध्यानं आकर्षयति । केचन परियोजनाः प्रचारप्रयत्नाः वर्धयितुं तथा च अधिकसंभाव्यग्राहकानाम् आकर्षणार्थं विविधानि प्राधान्यक्रियाकलापाः आरभ्य मध्यशरदमहोत्सवस्य अवकाशस्य विपणननोड्रूपेण अपि उपयोगं कुर्वन्ति
सीमापार ई-वाणिज्यम्विकासस्य स्थितिः : १.
सम्प्रति, २.सीमापार ई-वाणिज्यम्वैश्विक अर्थव्यवस्थायाः महत्त्वपूर्णः भागः अभवत् । चीनदेशः अस्तिसीमापार ई-वाणिज्यम्विपण्यां महत्त्वपूर्णः खिलाडी अस्य विकासस्य क्षमता विशाला अस्ति । राष्ट्रियनीतीनां समर्थनं, अन्तर्जालप्रौद्योगिक्याः उन्नतिः, उपभोक्तृणां सुविधायाः विविधतायाः च आवश्यकतानां निरन्तरतृप्तिः च सर्वेषां योगदानं कृतम् अस्तिसीमापार ई-वाणिज्यम्तस्य प्रबलविकासस्य आधारं स्थापितवान् ।
भविष्यस्य दृष्टिकोणः : १.
प्रौद्योगिक्याः उन्नयनेन उपभोगस्य उन्नयनेन च,सीमापार ई-वाणिज्यम्निरन्तरं वर्धमानं विकासं च करिष्यति। यथा यथा प्रौद्योगिक्याः सेवास्तरस्य च सुधारः भवति तथा तथा व्यापारिणः अधिकसटीकविपणनरणनीत्याः माध्यमेन उपभोक्तृणां आवश्यकतानां पूर्तये उत्तमरीत्या कर्तुं शक्नुवन्ति । तस्मिन् एव काले सर्वकारः प्रचारार्थं अधिकानि नीतिपरिपाटानि अपि करिष्यतिसीमापार ई-वाणिज्यम्विकासः।