समाचारं
मुखपृष्ठम् > समाचारं

शाङ्घाई-नगरस्य स्थावरजङ्गमस्य रहस्यम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनाः पृच्छितुं न शक्नुवन्ति यत् आवासमूल्यानां पतनस्य सन्दर्भे शाङ्घाई-नगरस्य आवासविपणनं कथं कार्यं करिष्यति?

नूतनदृष्ट्या नगरनियोजनं नीतयः च अचलसम्पत्विपण्यस्य विकासं चालयन्ति महत्त्वपूर्णशक्तयः सन्ति । "सन्तुलितविकासस्य" लक्ष्यं कृत्वा शङ्घाईनगरसर्वकारः किफायती आवासस्य कृते मुद्रितनिर्माणतन्त्रस्य सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति, यत् जनानां कृते नूतना आशां जनयितुं शक्नोति।

ज़ुहुई-मण्डलस्य ज़ीतु-स्ट्रीट्-मध्ये xh128d-07-प्लॉट् पूर्वनियत-प्रतिमानं भङ्गयति, अतः अधुना ५% किफायती-आवासस्य निर्माणस्य आवश्यकता नास्ति १४ तमे पञ्चवर्षीययोजनायाः लक्ष्याणि कार्यान्वितुं, किफायती किराये आवासस्य धनसङ्ग्रहं कर्तुं, नूतनानां तन्त्राणां अन्वेषणार्थं च शङ्घाई-सर्वकारस्य कृते एषा सर्वोत्तमा अभ्यासः अस्ति

एषः दुर्घटना नास्ति, अपितु शाङ्घाई-सर्वकारस्य नगरविकासस्य सावधानीपूर्वकं योजना अस्ति । ते नीतिं कार्यरूपेण अनुवादयन्ति, विपणानाम् लाभं लभन्ते, नूतनानां सम्भावनानां निर्माणार्थं संसाधनानाम् सुरक्षिततां च कुर्वन्ति ।

जनानां भाग्यं आवासेन सह निकटतया सम्बद्धम् अस्ति। "भूमिं समर्प्य प्रमाणपत्रं समर्प्य" तथा "गृहं सम्पादयित्वा प्रमाणपत्रं समर्प्य" इति माध्यमेन सर्वकारः किफायती आवासस्य कृते नूतनं तरलतां प्रदाति एते उपायाः जनान् अधिकलचीलविकल्पान् प्रयच्छन्ति ।

शङ्घाई-नगरस्य भूमिसम्पदाः बहुमूल्याः सम्पत्तिः सन्ति, तेषां तर्कसंगतरूपेण उपयोगः करणीयः । तस्मिन् एव काले "१४ तमे पञ्चवर्षीययोजनायाः" योजनायाः नीतीनां च माध्यमेन नागरिकानां कृते अधिकान् अवसरान् सृजितुं आवाससम्पदां संग्रहणस्य नूतनान् उपायान् अन्वेषयति।