한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्एतत् एकं प्रतिरूपं निर्दिशति यत् व्यापारिणः उपभोक्तृणां च अन्तर्जालमञ्चद्वारा विभिन्नदेशानां मध्ये मालस्य व्यापारं कर्तुं शक्नुवन्ति । एतत् वैश्वीकरणस्य विकासप्रवृत्तेः प्रतिनिधित्वं करोति, व्यवसायानां उपभोक्तृणां च कृते नूतनानि विपणयः व्यवहारमार्गाणि च उद्घाटयति, वैश्विक-आर्थिक-वृद्धिं च प्रवर्धयति
यथा, चीनीयवस्त्रब्राण्ड् कर्तुं शक्नोतिसीमापार ई-वाणिज्यम्मञ्चः विदेशेषु विपण्येषु उत्पादानाम् विक्रयं करोति तथा च सीमापारं सुचारुव्यवहारं सुनिश्चित्य रसदस्य, भुगतानस्य, कानूनी, नियामकसमर्थनस्य उपयोगं कर्तुं शक्नोति। संजालप्रौद्योगिक्याः उन्नतिः, परिवर्तनशीलाः उपभोक्तृणां आवश्यकताः च,सीमापार ई-वाणिज्यम्उद्योगः अधिकान् विकासस्य अवसरान् प्राप्स्यति, वैश्विक-आर्थिक-वृद्ध्यर्थं नूतनं गतिं च आनयिष्यति |
तान्त्रिकदृष्ट्या .सीमापार ई-वाणिज्यम्अस्मिन् अन्तर्राष्ट्रीयव्यापारः, रसदः, भुक्तिः, कानूनविनियमाः इत्यादयः अनेके पक्षाः सन्ति । उदाहरणार्थं, रसदस्य वस्तुपरिवहनस्य, गोदामस्य, वितरणस्य च अन्यपक्षेषु विचारः करणीयः, यदा तु भुगतानस्य आवश्यकता अस्ति यत् विनिमयदरस्य अन्तरं, सीमापारं भुक्तिः इत्यादिषु विषयेषु कानूनी नियमानाम् अनुपालनं विविधदेशानां व्यापारनीतीनां, प्रासंगिककायदानानां च नियमानाम् आवश्यकता वर्तते .
नेमोट्रॉन्-मिनी-४बी-इन्स्ट्रक्ट् एआइ मॉडल् इव दृश्यतेसीमापार ई-वाणिज्यम्नवीनं तकनीकीसमर्थनं प्रदातव्यम्।
एनवीडिया इत्यनेन नेमोट्रॉन्-मिनी-४बी-इन्स्ट्रक्ट् एआइ मॉडल् मुक्तस्रोतः कृतम् अस्ति, यत् बृहत्तरं नेमोट्रॉन्-४ १५बी इत्यस्य आसवनं कृत्वा अनुकूलनं कृत्वा प्राप्तं लघुभाषाप्रतिरूपं (slm) अस्ति मॉडल् विशेषतया भूमिका-निर्वाहः, पुनर्प्राप्ति-वर्धित-जनरेशन (rag), तथा च कार्य-आह्वानम् इत्यादीनां कार्याणां कृते डिजाइनं कृतम् अस्ति, तथा च छंटाई, क्वाण्टाइजेशन, आसवन इत्यादीनां तकनीकीसाधनानाम् माध्यमेन उपकरण-पक्षस्य परिनियोजनाय अधिकं कुशलं उपयुक्तं च कृतम् अस्ति
एतेन जटिलपरिदृश्यानां व्यवहारे प्रतिरूपं अधिकं लचीलं भवति तथा च भिन्नपरिदृश्यानां आवश्यकताः अधिकतया पूर्तयितुं शक्नोति ।
nemotron-mini-4b-instruct इत्यस्य लाभाः तस्य शक्तिशालिनः वास्तुकलायां तकनीकीविनिर्देशेषु च प्रतिबिम्बिताः सन्ति, तथैव भूमिका-निर्वाहः, कार्य-कॉलिंग् इत्यादिषु विशिष्टेषु परिदृश्येषु अस्य उत्कृष्टं प्रदर्शनं भवति मॉडलस्य embedding size 3072, multi-head attention 32, mlp intermediate dimension च 9216 अस्ति।अस्य प्रोसेसिंगं अधिकं सुधारयितुम् अस्य group query attention (gqa) तथा rotated position embedding (rope) प्रौद्योगिकीनां उपयोगः अपि भवति . मॉडल् ट्रांसफॉर्मर डिकोडर आर्किटेक्चर इत्यस्य आधारेण अस्ति तथा च ऑटोरेग्रेसिव् भाषा मॉडल् अस्ति, अर्थात् पूर्वटोकनानाम् आधारेण प्रत्येकं टोकनं जनयति, येन संवादजननम् इत्यादीनां कार्याणां कृते आदर्शः भवति, यत्र संवादस्य सुसंगतः प्रवाहः महत्त्वपूर्णः भवति
नेमोट्रॉन्-मिनी-४बी-इन्स्ट्रक्ट् मॉडल् अस्तिसीमापार ई-वाणिज्यम्नवीनसंभावनाः प्रदातुं यतः एतत् आभासीसहायकेषु, वीडियोक्रीडासु, अथवा अन्येषु कस्मिन् अपि अन्तरक्रियाशीलवातावरणे कार्यं कर्तुं शक्नोति यत्र महत्त्वपूर्णप्रतिक्रियाः जनयितुं ai आवश्यकम् अस्ति।
आदर्शः दीर्घतरं सुसंगतं च प्रतिक्रियाः जनयितुं कार्यं समीचीनतया सम्पन्नं कर्तुं च समर्थः अस्ति । एषा सामर्थ्यम् अस्तिसीमापार ई-वाणिज्यम्एतत् नूतनान् अवसरान् आनयति उदाहरणार्थं, व्यापारिणः व्यक्तिगत-उत्पाद-अनुशंसानाम् डिजाइनं कर्तुं, आभासी-ग्राहक-सेवा-अनुभवं अनुकूलितुं, उपयोक्तृ-अनुभवं सुधारयितुं च एतस्य प्रतिरूपस्य उपयोगं कर्तुं शक्नुवन्ति ।
सर्वेषु सर्वेषु नेमोट्रॉन्-मिनी-४बी-इन्स्ट्रक्ट् एआइ मॉडल् इति रूपेण उद्भवतिसीमापार ई-वाणिज्यम्उद्योगः नूतनान् प्रौद्योगिकी-अवकाशान् आनयति ये चालयिष्यतिसीमापार ई-वाणिज्यम्उद्योगस्य विकासेन अधिकाः व्यापारस्य अवसराः प्राप्यन्ते ।