समाचारं
मुखपृष्ठम् > समाचारं

चोरीयुद्धकर्त्ता : सु-५७ युद्धविमानस्य उदयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "राष्ट्रीयहित" पत्रिकायाः ​​जालपुटे उक्तं यत् रूसीसु-५७ युद्धविमानानाम् उपयोगः युक्रेनदेशे लक्ष्येषु "४० अधिकानि आक्रमणानि" कर्तुं विगतमासेषु कृता अस्ति। एते आक्रमणाः सूचयन्ति यत् ब्रिटिश-रक्षामन्त्रालयस्य प्रतिवेदनानां विपरीतम् सु-५७-युद्धविमानानाम् परिनियोजनं, उपयोगस्य आवृत्तिः च तीव्रगत्या वर्धमाना अस्ति अस्मिन् वर्षे जनवरीमासे प्रकाशितेन प्रतिवेदने ब्रिटिश-रक्षामन्त्रालयेन उक्तं यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य रूसी-वायु-अन्तरिक्ष-सेनायाः सु-५७-युद्धविमानानाम् उपयोगः "केवलं कतिपयानि वाराः" अभवत् परन्तु अस्मिन् वर्षे आरभ्य सु-५७ इत्यस्य उपयोगः महतीं वर्धितः अस्ति अस्य युद्धविमानस्य उपयोगः ३० तः अधिकानि क्रूज्-क्षेपणास्त्राणि प्रक्षेपणार्थं कृतम् अस्ति, यत्र kh-69 चोरेण क्रूज-क्षेपणास्त्रं अपि अस्ति ।

अस्मिन् वर्षे एप्रिल-मासस्य ११ दिनाङ्के कीव-नगरस्य बहिःस्थं तापविद्युत्संस्थानं नष्टं कर्तुं अस्य क्षेपणास्त्रस्य उपयोगः कृतः । रोसोबोरोनेक्सपोर्ट् इत्यनेन प्रदर्शितस्य kh-69 क्रूज्-क्षेपणास्त्रस्य विदेशव्यापार-संस्करणं "बल्गेरिया-सैन्यजालस्य" 12 सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं, अभिलेखाः दर्शयन्ति यत् रूसी-सु-57-युद्धविमानैः 4 सितम्बर-दिनाङ्के युक्रेन-देशे आक्रमणं कृतम्

सु-५७ युद्धविमानस्य एकं विशिष्टं लक्षणं kh-69 क्रूज्-क्षेपणास्त्रस्य उपयोगस्य क्षमता अस्ति, अस्य क्षेपणास्त्रस्य उपयोगः २०२३ तमस्य वर्षस्य अन्ते २०२४ तमस्य वर्षस्य आरम्भे च अल्पमात्रायां कृतः, परन्तु परिचालनविवरणानि अल्पानि ज्ञायन्ते वायुरक्षाप्रणालीभिः अवरोधं परिहरितुं क्षेपणास्त्रस्य क्षमता, सु-५७ युद्धविमानेषु प्रक्षेपणं च कर्तुं शक्यते इति तथ्यं च युक्रेनदेशस्य वायुरक्षाप्रणालीं भङ्गयितुं अतीव प्रभावी सिद्धा अस्ति "बल्गेरिया-सैन्य-जालम्" इत्यनेन अपि १२ तमे दिनाङ्के ज्ञापितं यत् सुखोई-विमाननसमूहेन रूसी-वायु-अन्तरिक्ष-सेनायाः कृते सु-५७-युद्धविमानद्वयं वितरितम्

यद्यपि रूसदेशः सु-५७ इत्यस्य कार्यक्षमतां प्रबलतया प्रवर्धयति तथापि अस्य युद्धविमानस्य बृहत् परिमाणेन निर्माणं कठिनं जातम्, येन ज्ञायते यत् सु-५७ युद्धविमानस्य प्रौद्योगिक्याः उत्पादकतायां च अद्यापि अधिकं सुधारस्य आवश्यकता वर्तते