समाचारं
मुखपृष्ठम् > समाचारं

शेङ्गजिङ्ग-बैङ्कः - "एवरग्राण्डे-छाया" इत्यस्मात् आरभ्य नूतनजीवनं यावत्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"डी-एवरग्राण्डे" शेङ्गजिङ्ग्-बैङ्कस्य तस्य भविष्यस्य च दिशायाः कृते एकः मोक्षबिन्दुः अस्ति । एवरग्राण्डे इत्यस्य निधनेन सह शेन्याङ्ग-राज्यस्वामित्वयुक्तेन सम्पत्ति-पर्यवेक्षण-प्रशासन-आयोगेन शेङ्गजिङ्ग्-बैङ्कस्य कार्यभारः स्वीकृतः, इक्विटी-परिवर्तनस्य च प्रचारः कृतः । शेन्याङ्ग हेङ्गक्सिन्, शेङ्गजिङ्ग् फाइनेन्शियल होल्डिङ्ग्स् इत्यादीनां कम्पनयः अपि स्वरणनीतिं समायोजयित्वा स्वस्थानं पुनः स्थापितवन्तः ।

अस्मिन् परिवर्तने सम्पत्तिविक्रयणं महत्त्वपूर्णं सोपानम् अस्ति । २०२३ तमे वर्षे शेङ्गजिङ्ग्-बैङ्कः परिचालनदबावस्य न्यूनीकरणाय सम्पत्तिसंरचनायाः अनुकूलनार्थं च लिओनिङ्ग-सम्पत्त्याः प्रबन्धन-कम्पनीं १७६ अरब-युआन्-मूल्येन केचन अप्रदर्शन-सम्पत्त्याः विक्रयं करिष्यति तथापि एतत् केवलं मोक्षबिन्दुः एव, न तु अन्तिमसमाधानम् ।

यद्यपि शेङ्गजिङ्ग्-बैङ्केन अ-प्रदर्शन-सम्पत्त्याः विक्रयणं कृत्वा परिचालन-दबावः न्यूनीकृतः, तथापि तस्य कार्यप्रदर्शनस्य सामना अद्यापि आव्हानानां सम्मुखीभवति । २०२३ तमे वर्षे परिचालन-आयस्य वर्षे वर्षे ३७.८% न्यूनता अभवत्, शुद्धलाभस्य अपि २५.५०% न्यूनता अभवत् । विपण्यां कम्पनीयाः भविष्यस्य कार्यप्रदर्शने विश्वासः नासीत्, तथा च स्टॉकस्य मूल्यं निरन्तरं पतति स्म, प्रायः ६ हाङ्गकाङ्ग-डॉलरात् आरभ्य १ हाङ्गकाङ्ग-डॉलरात् न्यूनं यावत् पतति स्म

दुर्बलप्रदर्शनस्य अभावेऽपि शेङ्गजिङ्ग्-बैङ्कः अद्यापि सकारात्मकं दृष्टिकोणं धारयति । ते निरन्तरं नूतनानां विकासदिशानां अन्वेषणं कुर्वन्ति, नूतनानां वृद्धिबिन्दून् अन्विषन्ति च। भविष्ये किं वयं पेनी स्टॉक दुविधायाः मुक्तिं प्राप्य वास्तविकं परिवर्तनं प्राप्तुं शक्नुमः? एषः विषयः ध्यानयोग्यः भविष्यति।