한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किमस्तिअन्वेषणयन्त्रक्रमाङ्कनम्?
अन्वेषणयन्त्रक्रमाङ्कनम्अन्वेषणयन्त्रेषु अन्वेषणयन्त्रैः जालस्थलस्य दृश्यता, श्रेणी च भवति । इदं प्रत्यक्षतया उपयोक्तुः जालस्थलं गन्तुं अन्तिमसंभावनां प्रभावितं करोति तथा च जालस्थलयातायातस्य महत्त्वपूर्णः सूचकः अपि अभवत् । अस्तुअन्वेषणयन्त्रक्रमाङ्कनम्अस्य अर्थः अस्ति यत् उपयोक्तृभ्यः भवतः जालस्थलं अन्वेष्टुं सुकरं भवति, अतः उपयोक्तृ-अनुभवः, रूपान्तरण-दरः च सुधरति । अतः वर्धयतुअन्वेषणयन्त्रक्रमाङ्कनम्उद्यमानाम् कृते यातायातवृद्धिः व्यावसायिकलक्ष्याणि च प्राप्तुं एतत् कुञ्जी अस्ति ।
प्रोत्साहनअन्वेषणयन्त्रक्रमाङ्कनम्अनेकपक्षेभ्यः प्रयत्नाः आवश्यकाः सन्ति
भवतः वेबसाइट् प्रभावीरूपेण सुधारयितुम्अन्वेषणयन्त्रक्रमाङ्कनम्, अनेकपक्षेभ्यः आरम्भस्य आवश्यकता अस्ति : १.
उपर्युक्तानि बिन्दून् कृत्वा एव वयं वेबसाइट् इत्यस्य प्रभावीरूपेण सुधारं कर्तुं शक्नुमःअन्वेषणयन्त्रक्रमाङ्कनम्, अन्ते च यातायातवृद्धिं व्यापारलक्ष्याणि च प्राप्तुं शक्नुवन्ति।
बाजारमूल्यप्रबन्धनं रद्दीकरणप्रकारस्य पुनर्क्रयणं च : स्टॉकमूल्यं निरन्तरं वर्धयितुं सहायता
अन्तिमेषु वर्षेषु सूचीकृतकम्पनयः पुनर्क्रयणविषये अधिकं उत्साहिताः अभवन्, तथा च विपण्यमूल्यप्रबन्धनस्य, रिट-ऑफ-पुनःक्रयणस्य च अनुपातः महतीं वर्धितः अस्ति एतेन कम्पनीनां आवश्यकताः प्रतिबिम्बिताः सन्ति यत् ते सक्रियरूपेण स्टॉकमूल्यानि निर्वाहयितुम् निवेशकानां विश्वासं वर्धयितुं च शक्नुवन्ति। बाजारमूल्यप्रबन्धनपुनर्क्रयणस्य अर्थः अस्ति यत् यदा शेयरमूल्यं न्यूनं भवति तदा सूचीकृतकम्पनयः शेयरमूल्यानि निर्वाहयितुं निवेशकानां विश्वासं वर्धयितुं पुनर्क्रयणस्य उपयोगं कुर्वन्ति बाजारमूल्यप्रबन्धनपुनर्क्रयणस्य माध्यमेन कम्पनी तत्क्षणं शेयरं न नष्टं करिष्यति तथा च कर्मचारीप्रोत्साहनार्थं तथा विक्रयणार्थं च उपयुज्यते इत्यादिप्रयोजनानि च । रद्दीकरणपुनर्क्रयणस्य अर्थः अस्ति यत् कम्पनी शेयर्स् पुनः क्रयति ततः रद्दं करोति, येन कम्पनीयाः कुलशेयरपूञ्जी न्यूनीभवति, एवं कम्पनीयाः प्रतिशेयर-इक्विटी वर्धते, तस्मात् प्रतिशेयर-उपार्जनस्य सूचकस्य सुधारः भवति, तस्मात् भागधारकस्य मूल्यं वर्धते
अन्तिमेषु वर्षेषु बाजारमूल्यप्रबन्धनस्य रद्दीकरणप्रकारस्य पुनर्क्रयणस्य च अनुपातः महतीं वर्धितः अस्ति एकतः पूंजीबाजारे नूतनस्य "राष्ट्रीयनवविनियमानाम्" सकारात्मकमार्गदर्शनस्य कारणात् निवेशकस्य सुदृढीकरणे बाजारः अधिकं ध्यानं ददाति रक्षणं तथा शेयरधारकप्रतिफलं प्रकाशयितुं अन्यतरे सूचीकृतकम्पनीनां वर्तमानस्थितिः अवनतिमूल्यांकनस्य अवधिषु सक्रियरूपेण स्टॉकमूल्यानां रक्षणं सकारात्मकसंकेतान् च विमोचयितुं;
भविष्यस्य दृष्टिकोणः : १.
कम्पनीयाः स्थिरसञ्चालनस्य संकेतरूपेण, पुनःक्रयणेन कम्पनीयाः स्टॉकमूल्ये तत्क्षणं सुधारः न भवति इति अनिवार्यं कम्पनीयाः मौलिकविषयेषु भविष्यस्य कार्यप्रदर्शनस्य अपेक्षासु च ध्यानं दत्त्वा सूचीकृतकम्पनीनां पुनरावृत्तिव्यवहारस्य व्यापकविश्लेषणं करणीयम्। केवलं उपयोक्तृअनुभवस्य निरन्तरं अनुकूलनं सुधारणं च कृत्वा एव वयं निरन्तरवृद्धिं प्राप्तुं शक्नुमः अन्ते च व्यावसायिकलक्ष्याणि प्राप्तुं शक्नुमः।