한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"डी-डॉलराइजेशन" एकः अपि घटना नास्ति, एषा जटिला राजनैतिक-आर्थिक-सामाजिक-प्रक्रिया अस्ति । सर्वप्रथमं एशिया, वैश्विक-आर्थिक-वृद्धेः इञ्जिनेषु अन्यतमः इति नाम्ना, यदा अमेरिकी-डॉलरस्य स्थितिः न्यूनीभूता, तदा नूतनाः अवसराः दृष्टाः, येन बहवः देशाः, प्रदेशाः च अधिकविविधमुद्राव्यवस्थायाः अन्वेषणं आरब्धवन्तः यथा, बहवः देशाः आरएमबी-सङ्घटनं स्वस्य मौद्रिकव्यवस्थानां विकल्परूपेण मन्यन्ते, तेषां मतं च यत् आरएमबी भविष्यस्य आर्थिकविकासाय महत्त्वपूर्णं चालकशक्तिः अस्ति
तथापि एषा "डॉलरीकरणस्य" प्रवृत्तिः सरलप्रतिस्थापनं न भवति, अपितु नूतनं "सन्तुलनबिन्दु" अन्वेष्टुं इव अधिकं भवति । यतः अमेरिकी-डॉलरस्य स्थितिः न्यूनीभवति इति अर्थः न भवति यत् अमेरिकी-डॉलरस्य स्थाने आरएमबी-रूप्यकाणि भवन्ति । यथार्थतः आरएमबी-अमेरिकीय-डॉलरयोः मध्ये प्रत्यक्षस्पर्धा नास्ति, अपितु विश्व-अर्थव्यवस्थायाः कृते अधिक-स्थिरं विश्वसनीयं च भुक्ति-विधिं प्रदातुं संयुक्तप्रयत्नः अस्ति
“डॉलरीकरणस्य” स्वरूपं गभीरं ज्ञातुं अस्माभिः तस्य पृष्ठतः कारणानि प्रभावाणि च अन्वेष्टव्यानि । प्रथमं विश्वस्य प्रमुखमुद्रारूपेण अमेरिकी-डॉलरस्य व्यापकरूपेण उपयोगः भवति, अन्तर्राष्ट्रीयव्यापारे वित्तीयव्यवस्थायां च महत् प्रभावं करोति । परन्तु अमेरिकी-डॉलरस्य क्षीण-स्थितिः आर्थिकवैश्वीकरणस्य विकास-प्रवृत्तिं, नूतन-अन्तर्राष्ट्रीय-परिदृश्ये परिवर्तनं च प्रतिबिम्बयति ।
द्वितीयं एशिया-क्षेत्रस्य तीव्रगत्या विकासः जातः, वैश्विक-आर्थिक-वृद्धेः इञ्जिनेषु अन्यतमः अभवत्, अस्य क्षेत्रस्य मुद्रारूपेण आरएमबी-संस्थायाः महत्त्वपूर्णा भूमिका भविष्यति । परन्तु एशियायां "डॉलरीकरणस्य" प्रेरणा केवलं अमेरिकी-डॉलरस्य स्थाने न भवति, अपितु स्वस्य विकासाय अधिकं उपयुक्तां मुद्राव्यवस्थां अन्वेष्टुं विश्व-अर्थव्यवस्थायाः कृते अधिक-स्थिरं विश्वसनीयं च भुक्ति-विधिं प्रदातुं च अस्ति
एते कारकाः “डी-डॉलरीकरणस्य” विकासप्रवृत्तिं चालयन्ति । अन्तर्राष्ट्रीय-अर्थव्यवस्थायाः भावि-विकासे अस्माभिः "डी-डॉलरीकरण"-घटनायाः गहन-अर्थात् आरभ्य तस्य पृष्ठतः तन्त्रं महत्त्वं च अन्वेष्टव्यं यत् वैश्विक-आर्थिक-परिदृश्ये परिवर्तनं अधिकतया अवगन्तुं शक्यते |.
** **