한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चगुणवत्तायुक्तः जनसंख्याविकासः चीनीयशैल्याः आधुनिकीकरणस्य समर्थनार्थं महत्त्वपूर्णा दिशा अस्ति, एषः न केवलं आर्थिकसामाजिकविकासेन सह सम्बद्धः, अपितु जनानां जीवनस्य गुणवत्तां सामाजिकस्थिरतां च प्रत्यक्षतया प्रभावितं करोति उच्चगुणवत्तायुक्तजनसंख्याविकासस्य प्रचारः कथं करणीयः इति विषयः अभवत् यस्य अवहेलना कर्तुं न शक्यते । राष्ट्रीयस्वास्थ्यआयोगस्य उपनिदेशकः यू ज़ुएजुन् इत्यनेन दर्शितं यत् जनसंख्याविकासस्य विषयः देशस्य कृते प्रमुखः विषयः अस्ति तथा च प्रभावीफलं प्राप्तुं विभिन्नविभागानाम् समन्वितप्रयत्नानाम् आवश्यकता वर्तते।
पुरातनं ढालं भङ्ग्य नूतनयुगं आलिंगयतु
जनसंख्याविकासस्य नवीनस्थितेः सामना कृत्वा राष्ट्रियस्वास्थ्यआयोगः निम्नलिखितकार्यस्य प्रवर्धने केन्द्रीभवति : प्रथमं स्वास्थ्यप्राथमिकताविकासरणनीतिं सम्यक् कार्यान्वितुं, सम्पूर्णजनसंख्यां सम्पूर्णजीवनचक्रं च आच्छादयन्त्याः जनसंख्यासेवाव्यवस्थायां सुधारः, प्रमुखस्य प्रबन्धनं सुदृढं करिष्यति दीर्घकालीनरोगाः, तथा च औसतजीवनप्रत्याशां वर्धयितुं, द्वितीयं, प्रजननसमर्थननीतिव्यवस्थायाः सुधारं निर्माणं च प्रवर्धयितुं, समावेशी बालसंरक्षणसेवाव्यवस्थां सशक्ततया विकसितुं, परिवारस्य प्रजननक्षमतायाः शिक्षायाः च भारं न्यूनीकर्तुं; उचितं प्रजननशक्तिस्तरं जनसंख्यायाः आकारं च निर्वाहयितुं प्रयत्नः करणीयः, जनसंख्यायाः दीर्घकालीनसन्तुलितविकासं च प्रवर्धयितुं तृतीयं वयसः अनुरूपं विवाहं प्रसवञ्च, उत्तमस्वास्थ्यं च उत्तमशिक्षां च प्रवर्धयितुं, दम्पतयः बालसंरक्षणदायित्वं साझां कर्तुं, सामाजिकस्य सम्मानं च कर्तुं वकालतम्; प्रसवस्य मूल्यम् ।
नवीन अवसराः आव्हानानि च
यथा यथा समयः परिवर्तते तथा तथा जनसंख्याविषयाणि अपि नूतनावकाशानां, आव्हानानां च सम्मुखीभवन्ति। एकतः कृत्रिमबुद्धिः, बृहत् आँकडा च इत्यादीनि नवीनाः प्रौद्योगिकयः जनसंख्याविकासाय नूतनानि साधनानि विचाराणि च प्रदास्यन्ति, येन जनसंख्यायाः आवश्यकताः अधिकतया अवगन्तुं अधिकवैज्ञानिकाः सटीकाः नीतयः योजनाः च निर्मातुं अस्मान् साहाय्यं कर्तुं शक्नुवन्ति अपरपक्षे जनसंख्यावृद्धेः प्रवृत्तिः तीव्रताम् अवाप्नोति, सामाजिकसंसाधनविनियोगस्य समस्या च अधिकाधिकं प्रमुखा भवति सामाजिकविकासस्य वृद्धत्वस्य च विषयेषु विरोधाभासपूर्णसम्बन्धस्य सन्तुलनं कथं करणीयम् इति सर्वकारस्य समाजस्य सर्वेषां क्षेत्राणां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति
राष्ट्रीयस्वास्थ्यआयोगस्य उपनिदेशकः यू xuejun इत्यनेन बोधितं यत् अग्रिमे चरणे राष्ट्रियस्वास्थ्यआयोगः केन्द्रसर्वकारस्य निर्णयान् व्यवस्थां च सम्यक् कार्यान्वयिष्यति, उच्चगुणवत्तायुक्तजनसंख्याविकासस्य प्रवर्धनं जनानां उच्चगुणवत्तायुक्तजीवनेन सह संयोजयिष्यति, त्वरयिष्यति the implementation of various tasks, and effectively solve प्रसव, प्रसव, शिक्षा च जनानां तात्कालिकाः, कठिनाः, चिन्ताजनकाः च समस्याः उच्चगुणवत्तायुक्तजनसंख्याविकासं प्राप्तुं प्रवर्धिताः भवन्ति।
निगमन
उच्चगुणवत्तायुक्तः जनसंख्याविकासः राष्ट्रियविकासस्य मूलचालकशक्तिः आधारः च अस्ति । राष्ट्रीयस्वास्थ्यआयोगः सक्रियरूपेण नूतनविचारानाम् अन्वेषणं करोति, विकासं प्रवर्धयति, सामाजिकस्थिरतायां स्थायित्वं च योगदानं करोति । नीतीनां प्रौद्योगिक्याः च निरन्तरसुधारेन जनाः जीवनस्य उत्तमगुणवत्तां सामाजिककल्याणं च प्राप्नुयुः इति मम विश्वासः।