समाचारं
मुखपृष्ठम् > समाचारं

मेड इन चाइना इत्यस्य विदेशविस्तारस्य मार्गः: विदेशं गच्छन्तः स्वतन्त्राः स्टेशनाः नूतनानां विकासस्य अवसरान् उद्घाटयन्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशं गच्छन् स्वतन्त्रं स्टेशनम्, कथं कार्यान्वितम् ?

विदेशं गच्छन् स्वतन्त्रं स्टेशनम्एतत् मुख्यतया अमेजन, ईबे इत्यादीनां ई-वाणिज्य-मञ्चानां उपयोगं करोति, लक्ष्य-उपयोक्तृभ्यः उत्पादानाम् शीघ्रं वितरणार्थं च शक्तिशालिनः अन्तर्राष्ट्रीय-रसद-जालस्य उपयोगं करोति । एतत् प्रतिरूपं न केवलं व्ययस्य न्यूनीकरणं लाभमार्जिनं च वर्धयितुं शक्नोति, अपितु महत्त्वपूर्णं यत्, एतत् प्रत्यक्षतया लक्षितग्राहकपर्यन्तं प्राप्तुं शक्नोति तथा च ब्राण्डजागरूकतां, विपण्यप्रतिस्पर्धां च वर्धयितुं शक्नोति।

बाजारसंशोधनं परिचालनप्रबन्धनं च : प्रमुखसमर्थनबिन्दवः

तथापि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम्न तु सुलभं कार्यम्। अस्य कृते किञ्चित् परिश्रमस्य, व्ययस्य च आवश्यकता भवति, तथा च विपण्यसंशोधनस्य, उत्पादचयनस्य, संचालनप्रबन्धनस्य इत्यादीनां सज्जतायाः आवश्यकता भवति ।

  • विपण्यसंशोधनम् : १. उत्पादस्य मेलनं सुनिश्चित्य उपभोक्तृणां आवश्यकताः, प्रतिस्पर्धात्मकं परिदृश्यं, व्यावसायिकवातावरणं च समाविष्टं लक्ष्यबाजारस्य गहनसमझं कुर्वन्तु।
  • उत्पादचयनम् : १. बाजारप्रतिस्पर्धायुक्तानि उत्पादानि चयनं कुर्वन्तु, विभाजितबाजारस्थापनं कुर्वन्ति, तथा च विभिन्नानां उपयोक्तृसमूहानां कृते विभेदितनिर्माणप्रचाररणनीतयः विकसयन्ति।
  • परिचालनप्रबन्धनम् : १. उत्पादस्य गुणवत्तां उपयोक्तृसन्तुष्टिं च सुनिश्चित्य रसदं परिवहनं च, विक्रयोत्तरसेवा, ग्राहकसेवासञ्चारः अन्ये च लिङ्काः समाविष्टाः कुशलविक्रयप्रणालीं स्थापयन्तु।

विदेशं गच्छन् स्वतन्त्रं स्टेशनम्के भविष्य विकास प्रवृत्ति

ई-वाणिज्यमञ्चानां निरन्तरसुधारेन अन्तर्राष्ट्रीयव्यापारस्य विकासेन चविदेशं गच्छन् स्वतन्त्रं स्टेशनम्आदर्शेन नूतनानां विकासस्य अवसरानां आरम्भः भविष्यति। उदाहरणार्थं, स्वचालित-बाजार-अनुसन्धानं, उत्पाद-अनुशंसाः, रसद-वितरणं च इत्यादिषु कृत्रिम-बुद्धि-प्रौद्योगिकी अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति, येन निगम-सञ्चालन-व्ययस्य अधिकं न्यूनीकरणं भविष्यति, दक्षतायां च सुधारः भविष्यति तदतिरिक्तं यथा यथा वैश्वीकरणस्य तरङ्गः गभीरा भवति तथा तथा अधिकाः लघुमध्यम-उद्यमाः चयनं करिष्यन्ति |विदेशं गच्छन् स्वतन्त्रं स्टेशनम्, अन्तर्राष्ट्रीयविपण्यविस्तारं कृत्वा सीमापारव्यापारे सफलतां प्राप्तुं शक्नुवन्ति।

सर्वेषु सर्वेषु, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम्अस्य आदर्शस्य कारणेन चीनस्य विनिर्माण-उद्योगस्य कृते नूतनः विकासमार्गः उद्घाटितः, लघु-मध्यम-उद्यमानां कृते नूतनाः अवसराः आगताः, चीनस्य अर्थव्यवस्थायाः विकासाय नूतनाः गतिः च प्रदत्ता