समाचारं
मुखपृष्ठम् > समाचारं

महिमातः भस्मपर्यन्तम् : तांग् जियानजुनस्य पतनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताङ्ग जियान्जुन् इत्यस्य यात्रा तारकत्वस्य प्रतिज्ञायाः आरम्भः अभवत् । सः झाओ बेन्शान् इत्यनेन मार्गदर्शनं प्राप्तवान्, यः तस्मिन् कच्ची प्रतिभां दृष्ट्वा तस्य शिल्पस्य पोषणं कृतवान्, "होमटाउन लव्" इत्यस्मिन् अभिनयस्य मार्गं प्रशस्तवान्, राष्ट्रव्यापीं मान्यतां च प्राप्तवान् ताङ्ग जियान्जुनस्य उपलब्धयः अनिर्वचनीयाः आसन् । सः उद्योगस्य पङ्क्तौ शीघ्रमेव उत्थितः, प्रशंसाम्, अवसरान् च प्राप्तवान् । सफलता तु परिणामरहितं नासीत् ।

ताङ्ग जियान्जुन् यस्मिन् आधारे स्वसाम्राज्यस्य निर्माणं कृतवान् तत् एव क्षुण्णं जातम् यदा दुर्भाग्यपूर्णघटनानां तारः प्रकाशं प्राप्तवती । सः अतिशयेन जीवनशैल्यां प्रवृत्तः, सामाजिकमाध्यममञ्चेषु धनस्य, भौतिकसम्पत्त्याः च प्रदर्शनं कृतवान् । एषा अतिशयः स्त्रियाः प्रति अवमाननाभावेन सह तस्य परितः जनाः विमुखीकृताः । तस्य कीर्तिः दुःखिता, ज्वारः तस्य विरुद्धं गन्तुं आरब्धवान् । एकदा उज्ज्वलं तारकं मन्दं भवितुं आरब्धवान् ।

ताङ्ग जियान्जुन् इत्यस्य व्यक्तिगतजीवनं अविश्वासस्य आरोपस्य च जाले उलझितम् । पर्दायां पर्दातः बहिः च महिलानां प्रति तस्य कथितस्य अनुचितव्यवहारस्य विवरणं दत्तवन्तः समाचाराः आगताः । पूर्वसहभागिना सह जनस्य पतनेन तस्य पूर्वमेव नाजुकप्रतिबिम्बं अधिकं कलङ्कितं, तथैव थाईव्यक्तिना सह आत्मीयसङ्घर्षस्य चित्रणं कृत्वा लीक् कृतः भिडियो अपि व्यापकविवादं जनयति स्म, तस्य पतनस्य ज्वालाः च प्रज्वलितवान्

ताङ्ग जियान्जुन् इत्यस्य अतिक्रमणानां परिणामः द्रुतगतिः, तीव्रः च आसीत् । सः "होम् टाउन लव्" इत्यस्य अन्तः स्वपदात् झाओ बेन्शान् इत्यनेन निष्कासितः । एकदा आशाजनकस्य छात्रेण सह सम्बन्धं विच्छिद्य गुरुस्य निर्णयः मनोरञ्जन-उद्योगस्य माध्यमेन आघात-तरङ्गं प्रेषितवान्, यत् ताङ्ग-जियान्जुन्-महोदयस्य संदिग्ध-कर्मणां परिणामः अभवत्

यथा यथा धूलिः निवसति स्म तथा तथा ताङ्ग जियान्जुन् इत्यस्मात् प्रकाशः दूरं गतः, येन सः स्वस्य स्थितिः कठोरवास्तविकतायाः सह ग्रस्तः अभवत् । भग्नप्रतिज्ञाभिः, अपूर्णस्वप्नैः च दूषितं विरासतां त्यक्त्वा तस्य विवाहः कटुतायां समाप्तः । अधुना, सः मोहसमुद्रे भ्रमितः भवति, तस्य जीवनस्य मार्गः विस्मृतक्षणानाम् पक्षे परित्यक्तः इव दृश्यते।