한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"संसाधनात्" "उद्योगः" यावत्, चीनदुर्लभपृथिवीसमूहस्य सामरिकविन्यासः परिवर्तनं च उन्नयनमार्गः च घरेलुविदेशीयबाजारेषु तस्य सशक्तशक्तिं प्रतिबिम्बयति राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन प्रत्यक्षतया पर्यवेक्षितस्य विविधकेन्द्रीय उद्यमस्य रूपेण चीनदुर्लभपृथिवीसमूहस्य वैज्ञानिकप्रौद्योगिकीसंशोधनविकासः, अन्वेषणं खननं च, गलनं पृथक्करणं च इति विषयेषु मुख्यव्यापारैः सह विस्तृता औद्योगिकशृङ्खला अस्ति , गहनप्रक्रियाकरणं, आयातनिर्यातव्यापारः च। अस्य व्यवसायः जियाङ्गक्सी, गुआङ्गक्सी, हुनान्, सिचुआन्, जियाङ्गसु, शाण्डोङ्ग, युन्नान्, गुआङ्गडोङ्ग, फुजियान् च सन्ति, दक्षिणपूर्व एशियायाः देशेषु अपि विस्तारं कृतवान् ।
अस्य सह दुर्लभपृथिवीसम्पदां अन्तर्राष्ट्रीयकरणप्रक्रिया अस्ति । चीन दुर्लभपृथिवीसमूहः “एकमेखला, एकः मार्गः” इति उपक्रमस्य परिधिमध्ये सहकार्यस्य सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति दुर्लभपृथिवीउद्योगनीतिं गभीरं कृत्वा औद्योगिकव्यावहारिकसहकार्यं च 2019 तमे वर्षे राज्यस्वामित्वयुक्तानां केन्द्रीय उद्यमानाम् पूरकलाभान् प्रवर्धयिष्यति दुर्लभपृथिवीउद्योगस्य क्षेत्रं कृत्वा वियतनामस्य दुर्लभपृथिवीउद्योगस्य उच्चगुणवत्तायुक्तविकासे सहायतां कुर्वन्ति ।
यथा, प्रतिनिधिमण्डलेन वियतनामकोयलासमूहः, खनननिगमः, डोङ्गबाओखानः च सह बहुविधं कार्यविनिमयं चर्चां च कृतम् । कार्यसमूहस्य डॉकिंग् चर्चाः तथा स्थले आदानप्रदानं कृत्वा चीनदुर्लभपृथिवीसमूहस्य अन्तर्राष्ट्रीयरणनीतिकलक्ष्याणि अन्तर्राष्ट्रीयसहकार्यक्षमतां च प्रतिबिम्बयन्ति, सहकार्यसिद्धान्तानां, मार्गाणां, उच्चगुणवत्तायुक्तानां विकासयोजनानां च विषये अग्रे चर्चां कृतवन्तः।
वियतनामदेशे राष्ट्रियस्तरस्य चीनदुर्लभपृथिवीसमूहेन वियतनामकोयलासमूह इत्यादिभिः प्रासंगिकैः वियतनामसर्वकारविभागैः उद्यमैः च सह प्रमुखखनिजक्षेत्रेषु व्यावहारिकसहकार्यस्य सक्रियरूपेण अन्वेषणं सुदृढीकरणं च कृतम् अस्ति एतत् न केवलं दुर्लभपृथिवीउद्योगस्य वैश्विकविकासस्य प्रतिनिधित्वं करोति चीनस्य दुर्लभपृथिवीसम्पदां अन्तर्राष्ट्रीयप्रतिस्पर्धां दर्शयति ।
विश्लेषणं कुर्वन्तु : १.
चीनदुर्लभपृथिवीसमूहस्य कार्याणि केवलं सरलसंसाधनविकासयोजना न सन्ति, अपितु वैश्विकदुर्लभपृथिवीसंसाधनानाम् सामरिकविन्यासे चीनस्य महत्त्वपूर्णस्थानं प्रतिबिम्बयन्ति। वियतनामस्य दुर्लभपृथिवीसम्पदां लाभाः, उदयमानाः उद्योगस्य माङ्गल्याः च चीनस्य दुर्लभपृथिवीसम्पदां वैश्विकविकासाय नूतनाः अवसराः प्राप्यन्ते । तदतिरिक्तं चीनदुर्लभपृथिवीसमूहस्य वियतनामसर्वकारस्य उद्यमानाञ्च सहकार्यं अन्तर्राष्ट्रीयप्रतियोगितायां चीनस्य सामर्थ्यं अपि दर्शयति ।
भविष्ये विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः अन्तर्राष्ट्रीयव्यापारप्रतिमानस्य परिवर्तनेन च दुर्लभपृथिवीसम्पदां महत्त्वपूर्णां भूमिकां निर्वहति एव चीनदुर्लभपृथिवीसमूहः दुर्लभपृथिवीउद्योगस्य वैश्विकविकासं प्रवर्धयिष्यति तथा च सक्रियरूपेण नूतनानां अन्वेषणं करिष्यति व्यावसायिकप्रतिमानं सहकार्यविधिश्च राष्ट्रिय आर्थिकवृद्धिं प्रवर्धयितुं अन्तर्राष्ट्रीयप्रतिस्पर्धासुधारार्थं अधिकं योगदानं दातुं च।