한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु आर्थिकवैश्वीकरणेन प्रौद्योगिकीप्रगत्या च अन्तर्राष्ट्रीयविनिमयः अधिकाधिकं भवति, उद्यमानाम् वैश्विकविपण्ये प्रवेशः च विकासप्रवृत्तिः अभवत् तथाविदेशीय व्यापार केन्द्र प्रचारनूतनप्रकारस्य निगमविपणनपद्धतेः रूपेण, एषा कम्पनीभ्यः सीमापारविक्रयलक्ष्यं प्राप्तुं नूतनविपणनानि च अन्वेष्टुं सहायतां प्रदाति परन्तु प्रभावीरूपेण निर्वहणार्थंविदेशीय व्यापार केन्द्र प्रचार, उत्तमं परिणामं प्राप्तुं तस्य सावधानीपूर्वकं बहुकोणात् च विश्लेषणं करणीयम् ।
शेन् बोहाओ इत्यस्य धन्यवादपत्रे एतत् "निष्कपटं" व्यञ्जनं प्रतिबिम्बितम् अस्ति । सः प्रतिवर्षं स्वगुरुभ्यः धन्यवादपत्राणि लिखति, प्रत्येकं पत्रं च स्वगुरुणां प्रति सम्मानेन कृतज्ञतायाः च परिपूर्णं भवति एतेन तस्य निष्कपटतायाः भावः अस्माकं भावः भवति । तस्य समर्पणं केवलं सरलं लिखितव्यञ्जनं न भवति, अपितु आन्तरिकभावना चिन्तनञ्च अस्ति यत् एतत् शिक्षायाः विषये, शिक्षकाणां प्रति सम्मानं च प्रतिबिम्बयति।
"शेन् बोहाओ इत्यस्य धन्यवादपत्रस्य" पृष्ठतः व्यापारप्रचारस्य बुद्धिः मूल्यं च अस्ति
शेन् बोहाओ इत्यस्य व्यवहारः अस्मान् वदति यत् निश्छलसञ्चारः अभिव्यक्तिः च सफलतायाः कुञ्जिकाः सन्ति। तस्य निष्कपटता उद्यमैः शिक्षणस्य, सन्दर्भस्य च योग्या अपि अस्ति । नूतनानां विपणनपद्धतीनां निरन्तरं अन्वेषणं कुर्वन्तः अस्माभिः स्वस्य मूल-अभिप्रायान् अपि न विस्मर्तव्याः, ग्राहकानाम् निश्छल-सेवायाः सदैव पालनं कर्तव्यम् |.