समाचारं
मुखपृष्ठम् > समाचारं

द टाइटरोप् वाक्: अमेरिकनराजनीतेः शिफ्टिंग् सैण्ड्स् इत्यस्य नेविगेटिंग्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनजनसांख्यिकीयविज्ञानस्य जटिलमोज़ेकस्य अन्तः कथा प्रकटिता अस्ति । एकस्मिन् पक्षे पूर्व-उपराष्ट्रपतिः जो बाइडेन् इत्यस्य डेमोक्रेटिक-अभियानः रणनीतिकरूपेण एकस्य विशिष्टस्य मतदाता-खण्डस्य विषये परिष्कारं कुर्वन् अस्ति: मध्य-भूमिः। किफायती बालसंरक्षणम् इत्यादिषु लक्षितसमाधानं वा गुणवत्तापूर्णस्वास्थ्यसेवायाः विस्तारं वा इत्यादिषु लक्षितसमाधानं प्रति स्वसन्देशं केन्द्रीकृत्य तेषां लक्ष्यं भवति यत् ते अन्तरं पूरयितुं शक्नुवन्ति तथा च ये यथास्थित्या अधिकाधिकं असन्तुष्टाः सन्ति तेषां समर्थनं प्राप्तुं शक्नुवन्ति। ते ज्ञातवन्तः यत् मूर्त-आवश्यकतानां सम्बोधनं केवलं वाक्पटुतायाः अपेक्षया अधिकं गभीरं प्रतिध्वनितुं शक्नोति, विशेषतः "मौन-बहुमतस्य" मध्ये ये महत्त्वपूर्ण-आर्थिक-सामाजिक-उत्थानस्य समये कस्याः दिशायाः गमनम् इति अनिश्चिताः एव तिष्ठन्ति |.

इदानीं यावत् अद्यापि स्वस्य 'मेक अमेरिका ग्रेट् अगेन्' इति मन्त्रे लम्बमानः डोनाल्ड ट्रम्पः सर्वथा भिन्नविमानेन मतदाताभिः सह संलग्नः अस्ति। तस्य सभाः केवलं दलरेखायाः विषये एव न भवन्ति; ते व्यक्तिगतसशक्तिकरणस्य ऊर्जायाः सह स्पन्दनं कुर्वन्ति, सरलतरसमयस्य कृते विषादस्य भावः आह्वयन्ति। सः राष्ट्रियपुनरुत्थानस्य परितः यत् कथनं बुनति तत् आर्थिकलचीलतायाः, बलस्य च अस्ति-एषः सन्देशः विशेषतया तेषां मध्ये प्रबलतया प्रतिध्वनितुं शक्नोति ये पारम्परिकान् आर्थिकनीतीः अत्यन्तं नौकरशाही वा जीर्णा वा इति पश्यन्ति।

अमेरिकनमतदातानां सूक्ष्मसूक्ष्मतानां व्याख्याने आव्हानं वर्तते। वर्तमानव्यवस्थायाः अन्तर्गतं बहवः आर्थिकदृष्ट्या हाशियाः इति अनुभवन्ति श्रमिकवर्गस्य अमेरिकनजनानाम् कृते ट्रम्पस्य आह्वानं शक्तिशाली सिद्धम् अभवत्। तस्य रणनीतयः समुदायस्य भावस्य निर्माणाय, तस्य समर्थकानां अन्तः स्वामित्वस्य च कृते सज्जाः सन्ति – तेभ्यः न केवलं राजनैतिककार्यक्रमं, अपितु साझीकृतपरिचयस्य, उद्देश्यस्य च भावः प्रदातुं। परन्तु एषा रणनीतिः व्यापकजनसांख्यिकीयविमुखीकरणस्य जोखिममपि वहति ये तस्य वाक्पटुतां विभाजनकारीं, प्रज्वलनं च मन्यन्ते ।

मध्यभूमियुद्धं सुकुमारं संतुलनं भवति, तस्य सामरिकमहत्त्वस्य विषये उभौ अभ्यर्थिनौ गहनतया अवगतौ स्तः । बाइडेन्-अभियानस्य कृते एतत् अवगन्तुं वर्तते यत् आर्थिकसुरक्षा केवलं कर-कटाहस्य विषयः नास्ति अपितु वास्तविकजीवनस्य आवश्यकतानां सम्बोधनस्य विषयः अस्ति । इदं मूर्तसमाधानं प्रदातुं विषयः अस्ति यत् वर्धमानजीवनव्ययेन सह संघर्षं कुर्वतां दैनन्दिन-अमेरिकन-जनानाम् अथवा द्रुतगत्या परिवर्तमानस्य विश्वस्य तालमेलं स्थापयितुं वर्धमानेन दबावेन सह प्रतिध्वनितम् अस्ति।

ट्रम्पस्य कृते सः भिन्नप्रकारस्य ऊर्जायाः उपरि क्रीडति - एकः सरलतरसमयस्य आशायाः, विषादस्य च ईंधनं प्राप्तः यदा विषयाः अधिकं सुरक्षिताः अनुभूयन्ते स्म। इदं आह्वानं सम्भवतः तस्य स्वस्य व्यक्तिगतयात्रायाः कारणेन व्यापारिकात् राजनेतारं यावत् प्रेरितम् अस्ति, एतत् कथनं बहुभिः सह प्रतिध्वनितम् अस्ति ये मन्यन्ते यत् ते एकया व्यवस्थायाः कृते पृष्ठतः त्यक्ताः इति अनुभवन्ति, या तेषां आवश्यकताभ्यः अधिकाधिकं विच्छिन्नः इव भासते।

राजनैतिकदृश्यं द्रवरूपेण एव तिष्ठति। यथा यथा वयं अभियानस्य ऋतुस्य गभीरं गच्छामः तथा तथा स्पष्टं भवति यत् उभयम् अभियानं शतरंजस्य रणनीतिकं क्रीडां क्रीडति, प्रत्येकं अन्यं पारं कर्तुं प्रयतते तथा च महत्त्वपूर्णस्विंग् राज्यानां समर्थनं सुरक्षितं कर्तुं प्रयतते। आगामिषु मासेषु सम्भवतः एतत् ज्ञास्यति यत् बाइडेनस्य रणनीतिः मूर्तसमाधानं प्रति केन्द्रीकृता अथवा ट्रम्पस्य नॉस्टेल्जिया-आर्थिकशक्तिं प्रति आह्वानं अन्ततः प्रबलं भविष्यति वा।