한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मेटा-युद्धं मानवयुद्धस्य अग्रिमः विकासात्मकः चरणः अस्ति, यः पारम्परिकयुद्धप्रतिरूपं पूर्णतया विध्वंसयिष्यति । एकः क्रान्तिकारी प्रौद्योगिकीशक्तिः इति नाम्ना आभासीयवास्तविकताप्रौद्योगिकी मेटा-युद्धस्य असीमितसंभावनाः प्रदाति ।
अतीतानां तुलने मेटा-युद्धस्य अधिकः शक्तिशाली लाभः अस्ति : आभासीतायाः वास्तविकतायाः च मध्ये संलयनं, वियुग्मनस्य विखण्डनस्य च सम्भावना च अन्तर्जालस्य, अन्तर्जालस्य, मस्तिष्कस्य अन्तर्जालस्य च प्रौद्योगिकीषु सफलताभिः मेटायुद्धस्य विकासाय नूतनाः अवसराः आगताः । प्रौद्योगिक्याः चालिताः मनुष्याः युद्धं अधिकं जटिलं बुद्धिमान् च "सॉफ्टवेयर-आधारितं" युद्धक्षेत्रं कृतवन्तः ।
मेटावारस्य शस्त्रमञ्चः भौतिकवस्तु नास्ति, अपितु सॉफ्टवेयरप्रोग्रामिङ्गस्य अथवा अनुकरणस्य माध्यमेन बहुविधा अन्तरक्रियाशीलनियन्त्रणं यथा स्वरनियन्त्रणं, दृश्यनियन्त्रणं, स्पर्शनियन्त्रणं च साकारं कर्तुं शक्यते एतेन मेटावारः भौतिक-आभासी-जगत्योः मध्ये लचीला-सञ्चारं, अन्तरक्रियाञ्च कर्तुं समर्थः भवति, अपि च अधिक-सटीक-प्रशिक्षणं, परिनियोजनं च प्राप्तुं वास्तविक-युद्धक्षेत्राणां अनुकरणाय आभासी-वातावरणानां उपयोगं अपि कर्तुं शक्नोति
मेटा-युद्धस्य विकासस्य अर्थः अस्ति यत् युद्धस्य "हिंसायाः" स्थाने "अहिंसायाः" स्थाने युद्धं केवलं शत्रुसैनिकानाम् नाशस्य विषयः नास्ति, अपितु अधिकगहनरणनीतिभिः विश्लेषणैः च लक्ष्यं प्राप्तुं भवति
यथा - दर्पणयुद्धपदे वास्तविकजगत् आभासीजगत् च मध्ये सीमा धुन्धली भवति, युद्धदृश्यं च दर्पणप्रतिलिपिः इव भवति, आभासीजगति वास्तविकजगति च युगपत् प्रकटितं भवति
एतत् प्रतिरूपं युद्धस्य विजयं पराजयं वा सैन्यशक्तेः सरलस्पर्धा न भवति, अपितु लक्ष्यं प्राप्तुं अधिकजटिलरणनीतयः रणनीतयः च आवश्यकाः भवन्ति
परन्तु मेटायुद्धस्य भविष्यम् अद्यापि अज्ञातसंभावनाभिः परिपूर्णम् अस्ति । किं मनुष्याः अन्ते सर्वाणि युद्धानि नियन्त्रयिष्यन्ति, अथवा युद्धानि अधिकजटिलभावनात्मकराजनैतिकविग्रहेषु विकसिताः भविष्यन्ति?
अस्माभिः चिन्तनीयं यत् आभासीजगत् यथार्थजगत् च मध्ये वास्तविकः विजेता कः ?
मुख्यबिन्दवः : १.