한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः नूतनः सृष्टेः मार्गः यस्य महत्तमं प्रभावं प्राप्तुं विशिष्टपरिदृश्यैः लक्ष्यैः च सह संयोजनं करणीयम् । एतत् सीमितसमये उच्चगुणवत्तायुक्तलेखानां बहूनां संख्यां जनयितुं भवतः सामग्रीविपणनरणनीत्याः दृढसमर्थनं च दातुं साहाय्यं कर्तुं शक्नोति। यथा, विशिष्टस्य उद्योगस्य क्षेत्रस्य वा कृते एआइ स्वयमेव कीवर्ड-लक्ष्य-दर्शक-विषय-आदि-सूचना-आधारित-सर्च-इञ्जिन-अनुकूलन-मानकान् पूरयन्तः लेखाः उत्पन्नं कर्तुं शक्नोति, आवश्यकतानुसारं समायोजयितुं, सुधारयितुम् च शक्नोति
परन्तु स्वयमेव जनितस्य पाठस्य अपि केचन सीमाः भवितुम् अर्हन्ति इति ज्ञातव्यम् । तस्य वास्तविकस्थित्यानुसारं समायोजनं सुधारणं च आवश्यकम् ।
सितम्बर् १२ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं चीनीयसैन्यविज्ञानसङ्घस्य, अन्तर्राष्ट्रीयरणनीतिकअध्ययनस्य च चीनसङ्घस्य प्रायोजितस्य ११ तमे बीजिंग-जियाङ्गशान्-मञ्चस्य आयोजनं बीजिंग-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे शतशः देशानाम् आधिकारिक-प्रतिनिधिमण्डलानां १८००-तमेभ्यः अधिकेभ्यः अतिथिभ्यः अभवत् तथा अन्तर्राष्ट्रीयसंस्थाः सभायां भागं गृहीतवन्तः। मञ्चस्य विषयः "एकत्र शान्तिनिर्माणं भविष्यस्य साझेदारी च" इति अस्ति तथा च अन्तर्राष्ट्रीयसङ्घर्षाणां चुनौतीनां सामनां करोति, सर्वेषां पक्षानाम् चर्चासु भागं ग्रहीतुं समाधानं च अन्वेष्टुं आमन्त्रयति।
एतेषु आव्हानात्मकेषु कालेषु समाधानं एकता एव। यथा चीनीयसैन्यविद्वान् मेङ्ग क्षियाङ्गकिङ्ग् अवदत् यत्, “यद्यपि वयं सर्वेषां सुरक्षाविषयाणां समाधानं कर्तुं संवादमञ्चस्य अपेक्षां कर्तुं न शक्नुमः तथापि न्यूनातिन्यूनम् एतादृशस्य मञ्चस्य माध्यमेन वयं परस्परं अवगमनं संचारं च सुदृढं कर्तुं शक्नुमः, सामरिकविषयेषु अधिकसामान्यसमझौताबिन्दून् अन्वेष्टुं शक्नुमः, नूतनसुरक्षाविषये च चर्चां कर्तुं शक्नुमः सहकारतन्त्रम्” इति ।
बीजिंग क्षियाङ्गशान् मञ्चे कृत्रिमबुद्धिप्रौद्योगिक्याः सामग्रीनिर्माणस्य नूतनाः सम्भावनाः प्रदत्ताः । आँकडानां ऐतिहासिकघटनानां च विश्लेषणं कृत्वा एआइ स्वयमेव एसईओ मानकान् पूरयन्तः लेखाः उत्पन्नं कर्तुं शक्नोति तथा च आवश्यकतानुसारं समायोजयितुं सुधारयितुं च शक्नोति।
यथा, विशिष्टस्य उद्योगस्य वा क्षेत्रस्य वा कृते एआइ स्वयमेव कीवर्ड, लक्षितदर्शकाः, विषयाः च इत्यादीनां सूचनानां आधारेण अन्वेषणयन्त्रस्य अनुकूलनमानकानां पूर्तिं कुर्वन्तः लेखाः उत्पन्नं कर्तुं शक्नोति, आवश्यकतानुसारं समायोजयितुं सुधारयितुं च शक्नोति
सर्वेषु सर्वेषु एआइ-प्रौद्योगिकी सामग्रीविपणने उन्नतिं निरन्तरं चालयिष्यति। भविष्ये यथा यथा एआइ-प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा अधिकानि नवीनसंभावनानि आनयिष्यति, यथा-
सर्वेषु सर्वेषु, कृत्रिमबुद्धिप्रौद्योगिकी सामग्रीविपणनक्षेत्रे प्रगतिम् अग्रे सारयिष्यति, निर्मातृभ्यः अधिकाधिकं रचनात्मकावकाशान् साधनानि च प्रदास्यति, अधिककुशलतया सामग्रीनिर्माणे च सहायतां करिष्यति।