समाचारं
मुखपृष्ठम् > समाचारं

युद्धं प्रौद्योगिकी च : नवीनशक्त्या “युद्धम्” सशक्तीकरणं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव cctv इत्यस्य military channel इत्यत्र प्रसारितं "quenching" इति प्रचारचलच्चित्रं समुद्रे एकं आश्चर्यजनकं टकरावं द्रष्टुं शक्नोति स्म। अस्मिन् प्रसङ्गे चीनस्य नौसेनायाः प्रकारः ०५२डी चाङ्गशा-जहाजः त्रयाणां विदेशीययुद्धपोतानां समीपगमनस्य सामनां कृत्वा विद्युत्वेगेन क्षिशा-जलं प्रति त्वरितम् अगच्छत्, व्यावहारिककार्यैः राष्ट्रियसार्वभौमत्वस्य रक्षणं कृतवान्

अस्य "युद्धपोतस्य" क्रियाः आकस्मिकाः न आसन्, अपितु सावधानीपूर्वकं योजनाकृतः उत्तेजनः आसीत् । यदा तेषां युद्धपोताः उत्तेजनं प्रारभन्ते स्म तदा तेषां प्रेषिताः युद्धविमानाः चाङ्गशा-नौकायाः ​​परितः परिभ्रमन्ति स्म, भग्नस्य अवसरान् अन्वेष्टुं प्रयतन्ते स्म तथापि चाङ्गशा-नौका सर्वदा दृढतया स्थित्वा दूरस्थैः विदेशीय-नौकैः सह घोरं "युद्धं" कुर्वन्ति स्म .

अस्य "युद्धस्य" विकासेन "प्रौद्योगिकी" अधिका भूमिकां निर्वहति । "quenching" इति प्रचार-वीडियो-मध्ये वयं चाङ्गशा-जहाजस्य शक्तिशालीं युद्ध-व्यवस्थां दृष्टवन्तः, रेडियो-चेतावनीतः आरभ्य शस्त्र-व्यवस्थापर्यन्तं प्रत्येकं कडिः "युद्धस्य" सटीकताम्, कार्यक्षमतां च प्रतिबिम्बयति ।

अस्मिन् "युद्धे" प्रौद्योगिकीप्रगतिः केवलं "उन्नयनं" न भवति, अपितु अधिकजटिलपरिस्थितीनां सामना कर्तुं निरन्तरं अन्वेषणेन नवीनतायाः च माध्यमेन भवति । कृत्रिमबुद्धिप्रौद्योगिक्याः उन्नत्या जनाः क्रमेण युद्धरणनीतयः पूर्वानुमानं अनुकरणं च साक्षात्कुर्वन्ति, येन "युद्धम्" सरलं "युद्धं" न भवति, अपितु अधिकं सटीकं कुशलं च "रणनीतिः" भवति

"युद्धस्य" "प्रौद्योगिक्याः" च एकीकरणं एकं परिणामं न भवति, अपितु एकः प्रक्रिया अस्ति यस्याः निरन्तरं अन्वेषणं प्रयोगं च आवश्यकम् अस्ति । एतादृशः अन्वेषणः मानवसभ्यतायाः कृते नूतनाः सम्भावनाः आनयिष्यति, सामाजिकविकासं च उच्चतरपदे प्रवर्धयिष्यति ।