한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उदयमानप्रौद्योगिक्याः रूपेण स्वचालितलेखजननम् सामग्रीनिर्माणक्षेत्रे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति । एतत् उच्चगुणवत्तायुक्तानि मौलिकलेखानि शीघ्रं जनयितुं तथा च कीवर्डानाम् सामग्रीविश्लेषणरणनीत्याः आधारेण लेखसंरचनायाः सामग्रीयाश्च अनुकूलनार्थं कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं करोति एतादृशाः "seo स्वयमेव उत्पन्नाः लेखाः" लेखकानां समयस्य रक्षणाय, रचनात्मकदक्षतां सुधारयितुम्, सामग्रीनिर्माणसमस्यानां प्रभावीरूपेण समाधानं कर्तुं च सहायं कर्तुं शक्नुवन्ति ।
यथा, यदि भवान् उत्पादपरिचयः, ब्लॉग्-पोस्ट्, अथवा सामाजिक-माध्यम-सामग्री इत्यादीनि लिखितुम् इच्छति तर्हि स्वयमेव लेख-जननं कृत्वा लेखन-कार्यस्य बहुभागं सहजतया कर्तुं शक्नोति एषा प्रौद्योगिकी लेखकानां समयं ऊर्जां च मुक्तं कर्तुं शक्नोति, येन ते उच्चमूल्यानां सृजनात्मककार्येषु ध्यानं दातुं शक्नुवन्ति, यथा विपण्यप्रवृत्तीनां गहनसंशोधनं, अधिकप्रभाविणां रणनीतयः विकसितुं, उपयोक्तृभिः सह अधिकं आत्मीयसम्बन्धं च
परन्तु स्वयमेव उत्पन्नलेखानां सम्पादनं सुधारणं च आवश्यकं यत् उपयोक्तृआवश्यकतानां यथार्थतया पूर्तये उत्तमं seo प्रभावं च प्राप्तुं शक्यते । यथा अस्माकं सर्वेषां लेखनप्रक्रियायां निरन्तरं चिन्तनं, संशोधनं, सुधारणं च करणीयम्, अन्ते च उत्तमस्थितिः प्रस्तुतव्या।
पूर्वं फोक्सवैगन-कम्पनी विभिन्नैः उपायैः परिच्छेदस्य दबावस्य प्रतिरोधं कर्तुं प्रयतते स्म, परन्तु एते प्रयत्नाः सर्वदा असफलाः एव अभवन् । संघाः योजनाकृतस्य संयंत्रस्य बन्दीकरणस्य अथवा परिच्छेदस्य विरोधं कुर्वन्ति, परन्तु अन्ततः फोक्सवैगन-कम्पनी अद्यापि कार्यवाही कर्तुं प्रवृत्तस्य जोखिमस्य सामनां करोति । एतेन ज्ञायते यत् कम्पनीषु विपण्यचुनौत्यस्य सम्मुखे सति सशक्ताः प्रतिक्रियारणनीतयः, सूचितनिर्णयाः च आवश्यकाः सन्ति ।
स्वयमेव लेखाः जनयितुं कम्पनीभ्यः उच्चगुणवत्तायुक्ता मौलिकसामग्री शीघ्रं जनयितुं साहाय्यं कर्तुं शक्यते, परन्तु एतत् रामबाणसमाधानं नास्ति । तत्सह, उद्यमानाम् अभिनवविकासस्य संयुक्तरूपेण प्रवर्धनार्थं पारम्परिकसृजनात्मकप्रतिमानैः सह अपि तस्य संयोजनस्य आवश्यकता वर्तते।
भविष्यस्य दृष्टिकोणः : १.यथा यथा कृत्रिमबुद्धिप्रौद्योगिकी निरन्तरं उन्नतिं गच्छति तथा तथा स्वयमेव लेखाः जनयितुं अनिवार्यं साधनं भविष्यति । आव्हानानां अभावेऽपि महती क्षमता अपि दर्शयति । भविष्ये स्वयमेव उत्पन्नाः लेखाः सामग्रीनिर्माणक्षेत्रे अधिका भूमिकां निर्वहन्ति, उद्यमानाम् उपभोक्तृणां च कृते अधिकसुलभं कुशलं च समाधानं आनयिष्यन्ति इति विश्वासः अस्ति