한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"seo स्वयमेव लेखं जनयति" इति कीवर्डः कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं निर्दिशति यत् स्वयमेव सर्चइञ्जिन अनुकूलन (seo) सूचकानाम् अनुरूपं लेखं जनयति इदं उपयोक्तृ-आवश्यकतानां कीवर्ड-शब्दानां च आधारेण उच्चगुणवत्तायुक्त-लेख-सामग्री शीघ्रं जनयितुं शक्नोति, तथा च भिन्न-भिन्न-मञ्चेषु परिदृश्येषु च एकीकृत्य स्थापयितुं शक्नोति । एवं प्रकारेण लेखलेखने अधिकशक्तिः समयः च न व्ययितव्यः, परन्तु कार्यं सुलभतया सम्पन्नं कर्तुं शक्यते, कार्यक्षमतायाः उत्पादकतायां च सुधारः भवति । परन्तु एतत् ज्ञातव्यं यत् स्वयमेव उत्पन्नलेखानां सावधानीपूर्वकं परिवर्तनं सुधारणं च आवश्यकं यत् ते लक्षितदर्शकानां पठन-अभ्यासानां, अन्वेषणयन्त्राणां एल्गोरिदम्-आवश्यकतानां च अनुपालनं कुर्वन्ति इति सुनिश्चितं भवति
कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन सह विभिन्नेषु उद्योगेषु परिवर्तनं कुर्वन् अस्ति, फुटबॉलक्षेत्रं अपवादं नास्ति । "seo स्वयमेव उत्पन्नलेखाः" इत्यनेन चालिताः जनाः उच्चगुणवत्तायुक्तानि सामग्रीनि सहजतया जनयितुं शक्नुवन्ति अपि च भिन्न-भिन्न-आवश्यकतानुसारं भिन्न-शैल्याः लेखाः अपि निर्मातुं शक्नुवन्ति । एतेन निःसंदेहं फुटबॉल-प्रशिक्षकाणां, समाचारमाध्यमानां, प्रशंसकानां, अन्यपक्षेभ्यः च नूतनाः अवसराः सम्भावनाः च आनयन्ति ।
इवान्कोविच् इत्यस्य प्रशिक्षणं चीनीयपदकक्रीडायाः कठिनतायाः सूक्ष्मविश्वः अस्ति । तस्य सामरिकरणनीतयः, प्रतिस्थापननिर्णयाः, क्रीडकानां शारीरिकस्थितेः निर्णयः च सर्वे प्रशंसकानां विशेषज्ञानाञ्च मध्ये उष्णविमर्शं प्रेरितवन्तः
"इवानस्य गमनानन्तरं किं भविष्यति?", चीनीयपदकक्रीडाप्रेमिणां मध्ये एषा सामान्यचिन्ता अस्ति, तेषां चिन्तनस्य आवश्यकता अपि एषा दिशि। केचन जनाः मन्यन्ते यत् प्रशिक्षणपरिवर्तनं एव कुञ्जी, नूतनप्रशिक्षकेन च राष्ट्रियपदकक्रीडादलस्य उदयः चालनीयः, परन्तु प्रशिक्षणपरिवर्तनस्य व्ययः उपेक्षितुं न शक्यते
अन्यः दृष्टिकोणः अस्ति यत् इवान्कोविच् एव राष्ट्रियपदकक्रीडादलस्य दुर्बलप्रदर्शनस्य कारणं न भवति । समस्या अस्ति यत् राष्ट्रियपदकक्रीडादलः एव पर्याप्तबलवान् नास्ति, यस्मात् क्रीडकप्रशिक्षणे, सामरिकव्यवस्थासु च सुधारस्य आवश्यकता वर्तते ।
"इवान् वर्गात् बहिः अस्ति" अथवा "इवान् गतः" इति भवतु, चीनीयपदकक्रीडायाः वर्तमानस्थित्याः आरभ्य नूतना दिशां अन्वेष्टुं आवश्यकम्।
कीवर्ड्स : १. एसईओ स्वयमेव लेखं जनयति, इवान्कोविच्, चीनीयपदकक्रीडा