समाचारं
मुखपृष्ठम् > समाचारं

पर्यावरणीयदायित्वनिवेशः च : कानूनविनियमात् विपण्यव्यवहारपर्यन्तं विकासः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नानिंग नगरपालिका पारिस्थितिकपर्यावरण ब्यूरो इत्यस्य आधिकारिकजालस्थले सार्वजनिकदस्तावेजाः दर्शयन्ति यत् जलप्रदूषकाणां निर्वहनस्य मानकं अतिक्रम्य गुआंगक्सी वेइली पर्यावरणसंरक्षणप्रौद्योगिकीविकासकम्पनी लिमिटेड् इत्यस्य 137,800 युआन् दण्डः कृतः। एषः दण्डः "चीनगणराज्यस्य जलप्रदूषणनिवारणनियन्त्रणकानूनस्य" अनुच्छेदस्य ८३, मदस्य २ इत्यस्य अनुसारं नैनिङ्गनगरपालिकापारिस्थितिकीपर्यावरणब्यूरोद्वारा जारीकृतः एतेन अस्माकं स्मरणं भवति यत् पर्यावरणस्य उत्तरदायित्वं न केवलं सर्वकाराणां नियामकसंस्थानां च कार्यं भवति, अपितु उद्यमानाम् उपक्रमस्य सहभागितायाः च आवश्यकता वर्तते।

वेइली पर्यावरणसंरक्षणप्रौद्योगिकीविकासकम्पनी लिमिटेडस्य दण्डप्रकरणं पर्यावरणसंरक्षणस्य निगमदायित्वस्य च विषये मार्केटस्य वर्धमानं जागरूकताम् अपि प्रतिबिम्बयति। ईएसजी निवेशसंकल्पनायाः लोकप्रियतायाः कारणात् सार्वजनिकपर्यावरणकार्याणां संस्थायाः (ipe) प्राकृतिकसंसाधनरक्षापरिषदः (nrdc) च संकलितेन "2018-2019 120 नगरप्रदूषणस्रोतपरिवेक्षणसूचनाप्रकटीकरणसूचकाङ्केन (piti) प्रतिवेदनेन" अपि सूचितम् out that environmental information should be "disclosed" "सामान्यरूपेण, अपवादरूपेण अप्रकाशनं" क्रमेण सर्वकारेण समाजेन च स्वीकृतः सिद्धान्तः अभवत्

निवेशनिर्णयेषु पर्यावरणसंरक्षणदत्तांशस्य महत्त्वं उद्यमानाम् विकासं विपण्यमूल्यं च प्रत्यक्षतया प्रभावितं करोति । उदाहरणार्थं, कम्पनीयाः पर्यावरणीयदत्तांशः ए-शेयर ग्रीन रिपोर्टिंग् परियोजनादत्तांशकोशे समाविष्टः अस्ति, यत् निवेशकानां कृते कम्पनीयाः स्थायिविकासक्षमतायाः मूल्याङ्कनार्थं मानकम् अस्ति एतेन ज्ञायते यत् पर्यावरणस्य उत्तरदायित्वं केवलं कानूनानां नियमानाञ्च प्रवर्तनं न भवति, अपितु विपण्यस्य सामाजिकसमुदायस्य च अनिवार्यः भागः अस्ति

कानूनविनियमात् आरभ्य विपण्यव्यवहारपर्यन्तं सर्वकाराः, उद्यमाः, जनसमूहः च सर्वे पर्यावरणदायित्वस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति नागरिकानां, कानूनीव्यक्तिनां अन्येषां च संस्थानां पर्यावरणसूचनाप्राप्त्यधिकारः भवतु इति सुनिश्चित्य, पर्यावरणसंरक्षणे तेषां सहभागिता, पर्यवेक्षणं च सुलभं कर्तुं सर्वकारेण पर्यावरणसूचनाप्रकटीकरणव्यवस्थायां निरन्तरं सुधारस्य आवश्यकता वर्तते उद्यमानाम् पर्यावरणस्य उत्तरदायित्वं ग्रहीतुं पहलं कर्तुं आवश्यकता वर्तते तथा च तत् स्वनिवेशनिर्णयानां भागत्वेन गणयितुं आवश्यकं भवति तत्सहकालं तेषां पर्यावरणस्य पारिस्थितिकपर्यावरणस्य च स्वस्थविकासं संयुक्तरूपेण निर्वाहयितुं जनसमूहेन सह सक्रियरूपेण संवादः करणीयः।