समाचारं
मुखपृष्ठम् > समाचारं

बार्सिलोना पुनः गिरोना इत्यस्याः आव्हानं करोति : प्रशिक्षकस्य फ्लिकस्य लक्ष्याणि

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गिरोना गतसीजनस्य नेत्रयोः आकर्षकं प्रदर्शनं कृतवती, प्रशंसकैः च बलिष्ठतमः कृष्णाश्वः इति उच्यते, गृहे दूरे च बार्सिलोना-नगरं द्विवारं पराजितवान् । अस्मिन् सङ्घर्षे उभयपक्षः निश्चितरूपेण स्वस्य दृढं प्रदर्शनं निरन्तरं कर्तुम् इच्छति, तथा च फ्लिक् तस्य दलस्य च लक्ष्यं "विदेशक्रीडायां लज्जां परिहरितुं" अस्ति । ते पूर्वं विनाशकारीपराजयस्य क्षतिपूर्तिं कर्तुं उत्सुकाः सन्ति, पुनः स्वगुणं सिद्धयितुं आशां कुर्वन्ति च ।

फ्लिक् इत्यनेन ४-२-३-१ इति प्रणालीं निरन्तरं कृतम्, कोण्डे, कुबासी, इनिगो, बाल्डे च रक्षणे आसन्, यदा तु कासाडो, पेद्री च द्विगुणमध्यक्षेत्रस्य यमल, ओल्मो, रफिन्हा च सह साझेदारीम् अकरोत् । पोलिश-देशस्य स्ट्राइकरः लेवाण्डोव्स्की-इत्यनेन सह दलस्य अग्रभागे ।

यदा रेफरी स्वस्य सीटीं वादयति स्म तदा बार्सिलोना शीघ्रमेव उपक्रमं कृत्वा स्वस्य उत्तमं पासिंग् फुटबॉलं उपयुज्य गिरोना इत्यस्य गोलस्य उपरि दबावं जनयति स्म । तेषां ६ तमे मिनिट् मध्ये हत्याकाण्डः अवसरः निर्मितः, यमलः पेनाल्टी-क्षेत्रे वॉली-क्रीडां सम्पन्नवान्, परन्तु गिरोना-क्लबस्य गोलकीपरेन तस्य खतरा निराकृतः । परन्तु यमलः पुनः ३० तमे मिनिट् मध्ये स्वस्य सामर्थ्यं दर्शयित्वा एकं गोलं कृत्वा दलस्य १-० अग्रतां प्राप्तुं साहाय्यं कृतवान् ।

बार्सिलोना-क्लबः ऋतुस्य आरम्भात् एव स्वस्य उष्ण-आक्रामक-रूपं निरन्तरं कृतवान् । ते गृहात् दूरं क्रीडन्तः गिरोना-सङ्घस्य आव्हानस्य सम्मुखीभवन्ति स्म, ते अपि अविश्वासं दर्शयन्ति स्म, यथा ते अतीतं प्रति स्वशक्तिं सिद्धयन्ति, क्रीडायां विजयं च प्राप्नुवन्ति स्म