한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि,सीमापार ई-वाणिज्यम्परिचालनप्रक्रिया सुचारुरूपेण न गतवती, अनेकानि आव्हानानि च पारयितुं आवश्यकानि सन्ति । करविनियमाः, रसदः परिवहनं च, भाषाबाधाः, विपण्यप्रतिस्पर्धा च इत्यादयः कठिनताः व्यवसायान् उपभोक्तृन् च पीडयन्ति ।
सीमापार ई-वाणिज्यम्अवसराः आव्हानानि च
सीमापार ई-वाणिज्यम्मञ्चाः अन्तर्राष्ट्रीयव्यापारस्य कृते नूतनानि मार्गाणि प्रददति, परन्तु तेषु महतीः आव्हानाः अपि सन्ति । प्रथमः,सीमापार ई-वाणिज्यम्अनुपालनार्थं जटिलाः कानूनाः नियमाः च सन्ति, विशेषतः शुल्क-आयात-नियमाः । द्वितीयं, रसदव्यवस्थायां परिवहने च तान्त्रिकसमस्याः अपि सन्ति, यथा मालस्य सुरक्षितपरिवहनं, गोदामप्रबन्धनं, वितरणदक्षता च तृतीयम्, भाषाबाधा अपि एकं आव्हानं यत् उपेक्षितुं न शक्यते।सीमापार ई-वाणिज्यम्मञ्चे बहुभाषिकसमर्थनं प्रदातुं आवश्यकता वर्तते येन उपयोक्तृभ्यः विभिन्नेषु देशेषु क्षेत्रेषु च संवादं कर्तुं सुविधा भवति।
सीमापार ई-वाणिज्यम्the future development of
आव्हानानां सम्मुखीभवन्, २.सीमापार ई-वाणिज्यम्निरन्तरं विकसितं विकासं च कुर्वन् अस्ति । यथा, विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह कृत्रिमबुद्धिः, बृहत् आँकडा च इत्यादयः प्रौद्योगिकी-अनुप्रयोगाः भविष्यन्तिसीमापार ई-वाणिज्यम्उपयोक्तृ-अनुभवं सुधारयितुम् अधिकं सटीकं आँकडा-विश्लेषणं व्यक्तिगत-अनुशंसा-सेवाः च प्रदातव्याः । तत्सह, सर्वकारीयनीतिसमर्थनं, अन्तर्राष्ट्रीयसहकार्यं च प्रवर्धयिष्यतिसीमापार ई-वाणिज्यम्उद्योगस्य स्वस्थविकासः निरन्तरं भवति ।
सर्वेषु सर्वेषु, २.सीमापार ई-वाणिज्यम्वैश्विकव्यापारप्रकारस्य परिवर्तनं कृत्वा देशस्य आर्थिकवृद्धौ नूतनजीवनशक्तिं प्रविशति। अवसरान् आव्हानान् च आनयति। भविष्य,सीमापार ई-वाणिज्यम्इदं निरन्तरं वर्धयिष्यति, उपभोक्तृभ्यः व्यवसायेभ्यः च अधिकसुविधां मूल्यं च आनयिष्यति।