한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्: पारम्परिकव्यापारबाधां भङ्गयित्वा वस्तुविनिमयस्य साक्षात्कारः
सीमापार ई-वाणिज्यम्अस्य अर्थः अस्ति यत् उद्यमाः अन्तर्जालमञ्चद्वारा विदेशेभ्यः विदेशीयविपण्येभ्यः वा मालम् विक्रयन्ति, अन्ते च मालम् आन्तरिकग्राहकेभ्यः वितरन्ति । एतत् प्रतिरूपं वैश्विकव्यापारस्य ई-वाणिज्यस्य च लक्षणं संयोजयति, एतत् डिजिटलमञ्चानां माध्यमेन वस्तुविनिमयस्य साक्षात्कारं करोति, भौगोलिकप्रतिबन्धान् अतिक्रमयति, अन्तर्राष्ट्रीयव्यापारस्य कृते नूतनानि मार्गाणि च आनयति सीमापार ई-वाणिज्यम्भौगोलिकप्रतिबन्धान् अतिक्रम्य मालस्य आदानप्रदानं सक्षमं कर्तुं डिजिटलमञ्चानां लाभं ग्रहीतुं मुख्यम् अस्ति । यथा विदेशेषु ब्राण्ड्-संस्थाः उपयोक्तुं शक्नुवन्तिसीमापार ई-वाणिज्यम्मञ्चः विपण्यभागस्य विस्तारं करोति, यदा तु घरेलुव्यापारिणः अधिकविदेशीयग्राहकान् प्राप्तुं शक्नुवन्ति ।
चुनौतीः अवसराः च : १.सीमापार ई-वाणिज्यम्भविष्यस्य विकासस्य मार्गः
तथापि,सीमापार ई-वाणिज्यम्केचन आव्हानानि अपि सन्ति। रसदव्ययः, करनीतिः, भाषाबाधाः इत्यादयः कारकाः सीमां कुर्वन्तिसीमापार ई-वाणिज्यम्विकासः। सीमापार ई-वाणिज्यम्एतानि बाधानि अतिक्रान्तव्यानि येन समृद्धिः भवति, तस्य विशालक्षमता साक्षात्कारः च भवति ।
सीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयव्यापारे अस्य गहनः प्रभावः भवति यत् एतत् न केवलं मालस्य आदानप्रदानस्य मार्गं परिवर्तयति, अपितु वैश्विकसांस्कृतिकविनिमयं आर्थिकसमायोजनं च प्रवर्धयति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा,सीमापार ई-वाणिज्यम्अस्य परिमाणं प्रभावश्च निरन्तरं विस्तारं प्राप्स्यति, येन विश्वव्यापारे नूतनाः परिवर्तनाः आगमिष्यन्ति ।
**
**
भविष्यस्य दृष्टिकोणः : १.सीमापार ई-वाणिज्यम्विकास दिशा
यथा उत्तमं प्रचारं कर्तुं शक्यतेसीमापार ई-वाणिज्यम्विकासाय सर्वकारस्य, उद्यमानाम्, व्यक्तिनां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति । सर्वकारेण अधिकं युक्तियुक्तं नीतिवातावरणं विकसयित्वा न्यूनीकर्तव्यम्सीमापार ई-वाणिज्यम्रसदद्वारा आनयितस्य करभारस्य आवश्यकता वर्तते यत् रसददक्षतायां निरन्तरं सुधारः करणीयः तथा च व्यक्तिः अन्तर्राष्ट्रीयबाजाराणां विस्तारार्थं मञ्चसेवानां सक्रियरूपेण उपयोगं कर्तुं शक्नोति;
भविष्ये यथा यथा प्रौद्योगिक्याः विकासः भवति तथा च विपण्यमागधाः निरन्तरं परिवर्तन्ते तथा तथासीमापार ई-वाणिज्यम्वयं नूतनानां आव्हानानां अवसरानां च सामना करिष्यामः, पारम्परिकप्रतिरूपं परिवर्तयितुं नूतनानि आदर्शानि प्रौद्योगिकीश्च उद्भवन्ति।