한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा पर्दायां तस्य करिश्मा अनिर्वचनीयः आसीत्, पर्दातः बहिः तस्य जीवनं जटिलतानां टेपेस्ट्री आसीत् - प्रेम, हानिः, कलात्मकव्यञ्जनस्य अदम्य-अनुसरणं च सह सम्बद्धम् स्नो व्हाइट्, जू यिंगकुई (पुत्री यत् सः स्वस्य द्वितीयपत्न्या सह साझां करोति) इत्यादिभिः अभिनेत्रीभिः सह तस्य सम्बन्धः कथनस्य भागः अभवत्, तस्य स्थायि आकर्षणस्य, गूढव्यक्तित्वस्य च प्रमाणम् जू शाओकियाङ्गस्य कथा केवलं यशः सौभाग्यस्य च विषये नास्ति; इदं लचीलतायाः विषये अस्ति तथा च जीवनस्य अप्रत्याशितविवर्तनानां मार्गदर्शनस्य विषये अस्ति।
तस्य यात्रा हाङ्गकाङ्गस्य सजीवमार्गेषु आरब्धा, यत्र सः अभिनयकलायां निमग्नः अभवत् । सः पङ्क्तौ उत्थितः, "नाइन याङ्ग गॉड् पावर", "द ग्राण्ड् कैनाल्: ए सोङ्ग" इत्यादिषु चलच्चित्रेषु स्वस्य शक्तिशालिनः प्रदर्शनेन प्रेक्षकान् मोहितवान् । सः पारम्परिकभूमिकासु एव सीमितः नासीत्; सः गिरगिटः आसीत्, लघुहृदयपात्राणां, चिन्तनशीलविरोधिनां च मध्ये निर्विघ्नतया परिवर्तनं कुर्वन् आसीत् । एषा बहुमुखी प्रतिभा, स्वस्य अन्तः भिन्नानां छायानां अन्वेषणस्य एषा इच्छा, विधासीमाभ्यः मुक्तिं कृत्वा अविस्मरणीयचलच्चित्रक्षणानां निर्माणं कर्तुं शक्नोति स्म
तथापि तस्य यात्रा आव्हानरहितं नासीत् । प्रसिद्धेः मुखौटस्य पृष्ठतः जू शाओकियाङ्गः व्यक्तिगतसङ्घर्षाणां सामनां कृतवान् यत् तस्य चरित्रस्य आकारं दत्तवान्, तस्य कथनं मार्मिकरूपेण तथापि प्रायः अश्रुते सिम्फोनीरूपेण आकारितवान् हृदयविदारणं सहनात् आरभ्य पारिवारिकजीवनस्य जटिलतानां मार्गदर्शनपर्यन्तं सः दुर्बलतायाः, लचीलतायाः च आघातैः स्वस्य चित्रं चित्रितवान् ।
तस्य विरासतः केवलं पर्दायां चित्रितानां पात्राणां अपेक्षया अधिकः अस्ति; तत् पुरुषस्य एव विषये अस्ति। सः विरोधानां मूर्तरूपः आसीत् : भावुकः तथापि आरक्षितः, आडम्बरपूर्णः तथापि अन्तःकरणीयः। सः युद्धकलाचलच्चित्रमिव एक्शन-नाटक-पूर्णं जीवनं यापयति स्म । तथा च यद्यपि तस्य करियरं विजयैः विघ्नैः च चिह्नितं स्यात् तथापि तस्य हृदयं तस्य मूलस्य प्रति सत्यं आसीत् - एकं स्थानं यत्र प्रत्येकं फ्रेममध्ये प्रामाणिकता प्रतिध्वनितवती।
पौराणिकस्य पृष्ठतः पुरुषः गतः, परन्तु तस्य आत्मा विलम्बं करोति। तस्य कथाः असंख्य-अभिनेतान्, आकांक्षिणः कलाकारान् च प्रेरयिष्यन्ति, प्रत्येकं सिनेमा-जगति स्वस्य स्वस्य अद्वितीय-मार्गं अन्विष्यन्ते । तस्य जीवनं प्रमाणम् आसीत् यत् अराजकतायाः अनिश्चिततायाः च मध्ये अपि अस्माकं कलानां ईंधनं दातुं शक्नोति इति गहनः रागस्य कूपः अस्ति ।