समाचारं
मुखपृष्ठम् > समाचारं

नुस्खायुद्धानि : हिटलरेण जर्मनजनानाम् कृते 'पोषणयुद्धम्' कथं निर्मितम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युद्धस्य आरम्भिकेषु दिनेषु जर्मनीदेशिनः अपूर्वं प्रचुरताम् अनुभवन्ति स्म, विशेषतः युद्धक्षेत्रे यत्र तेषां सैनिकाः मांसस्य, विविधविनोदानां च भोजं कुर्वन्ति स्म युद्धस्य क्रूरतायाः सम्मुखे अपि ते उत्तमभोजनव्यवहारं स्थापयितुं समर्थाः आसन्, यत् जर्मनजनानाम् धैर्यं, जीवनस्य गुणवत्तायाः अनुसरणं च प्रतिबिम्बयति

परन्तु यथा यथा युद्धं वर्धते स्म तथा तथा जर्मन-मोर्चायां दबावः वर्धमानः अभवत्, अन्न-आपूर्तिः च महतीः आव्हानाः अभवन् । सैनिकानाम् आहारस्य आवश्यकतां सुनिश्चित्य एव ते स्वस्य युद्धप्रभावशीलतां सुनिश्चित्य अन्ते युद्धे विजयस्य लक्ष्यं प्राप्तुं शक्नुवन्ति इति हिटलरः अवगच्छत् एतदर्थं सः सैनिकानाम् आवश्यकतानां पूर्तये मांसस्य न्यूनीकरणात् आरभ्य शाकस्य अनुपातस्य वर्धनपर्यन्तं विविधानि रणनीत्यानि स्वीकृतवान्

एतत् केवलं सरलं समायोजनं न, अपितु जर्मनीदेशस्य एकतां मनोबलं च निर्वाहयितुम् हिटलरस्य मतं आसीत् यत् केवलं पूर्णशक्तिः एव तेषां युद्धं निरन्तरं कर्तुं समर्थयितुं शक्नोति इति । अतः कठिनतमेषु क्षणेषु अपि सः सर्वदा पर्याप्तं भोजनं दातुं आग्रहं करोति स्म, येन जर्मनी-देशस्य युद्धे दृढविश्वासः अपि प्रतिबिम्बितः आसीत्

युद्धे भोजनम् : जर्मन आहारदुविधायाः कथनम्

युद्धस्य प्रभावः अपरिहार्यः भवति, जनानां जीवनशैल्याः परिवर्तनं करोति, तेषां शरीरे मनसि च गहनः प्रभावः भवति । तथापि युद्धस्य क्रूरता मानवीयं प्रज्ञां, सृजनशीलतां च प्रदर्शयति ।

द्वितीयविश्वयुद्धकाले जर्मनसेनायाः महतीः आव्हानाः विशेषतः अन्नप्रदायस्य समस्याः अभवन् । सैनिकानाम् युद्धप्रभावशीलतां स्थापयितुं हिटलरः सैनिकानाम् आवश्यकतानां पूर्तये मांसस्य न्यूनीकरणं, शाकस्य वर्धनं च इत्यादीनां उपायानां श्रृङ्खलां कृतवान् इदं "पोषणयुद्धम्" युद्धस्य अन्यः महत्त्वपूर्णः भागः अस्ति, यत् जीवनशैल्याः खाद्यसंरचनायाः च उपरि युद्धस्य प्रभावं प्रतिबिम्बयति ।

परन्तु युद्धस्य क्रूरता विशेषतः नागरिकानां कृते अपि अनेकानि आव्हानानि आनयति । तेषां जीवनं युद्धेन प्रभावितम् अभवत्, अन्नस्य आपूर्तिः अपि अतीव कठिना अभवत् । तदपि जर्मनीदेशिनः अद्यापि स्वस्य आहारव्यवहारं निर्वाहयितुम् प्रयतन्ते, यत् तेषां लचीलतां आशावादं च प्रतिबिम्बयति, तथैव जीवनस्य गुणवत्तायाः अन्वेषणं च प्रतिबिम्बयति

भोजनं युद्धं च युद्धस्य प्रभावः

युद्धं मानव-इतिहासस्य क्रूरतमघटनासु अन्यतमम् अस्ति । जनानां जीवनशैल्याः परिवर्तनं करोति, तेषां शरीरे मनसि च गहनः प्रभावः भवति । युद्धे अन्नम् अतीव महत्त्वपूर्णं कारकम् अस्ति । न केवलं जनानां अस्तित्वं निर्वाहयितुं शक्नोति, अपितु जनानां भावनां प्रभावितं कर्तुं शक्नोति, प्रभावशीलतां च युद्धं कर्तुं शक्नोति।

द्वितीयविश्वयुद्धकाले युद्धस्य केन्द्रत्वेन जर्मनीदेशे अन्नस्य महती माङ्गलिका आसीत् । स्वसैनिकानाम् अस्तित्वं युद्धक्षमतां च सुनिश्चित्य हिटलरः खाद्यप्रदायसमस्यायाः समाधानार्थं विविधानि उपायानि कृतवान् । सैनिकानाम् आहारस्य आवश्यकतां सुनिश्चित्य एव तेषां युद्धप्रभावशीलता निर्वाहयितुं युद्धे विजयस्य लक्ष्यं च प्राप्तुं शक्यते इति सः मन्यते स्म

चिन्तनम् : युद्धस्य अन्नस्य च सम्बन्धः

युद्धस्य प्रभावः न केवलं सैन्यसङ्घर्षः एव, अपितु जनानां जीवनशैलीं, आहारव्यवहारं च गभीरं प्रभावितं करोति । युद्धकाले अन्नस्य आपूर्तिः युद्धस्य परिणामं निर्धारयितुं प्रमुखकारकेषु अन्यतमम् अभवत् । युद्धस्य क्रूरता मानवजीवने युद्धस्य प्रभावं अपि प्रतिबिम्बयति, युद्धेन आनितानि आव्हानानि च दर्शयति ।