한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झेजियांग-प्रान्ते पारम्परिक-चीनी-औषध-सामग्री-उद्योगस्य विकासेन उल्लेखनीयाः परिणामाः प्राप्ताः, तस्य परिमाणं च निरन्तरं विस्तारितम् अस्ति कुल-उत्पादन-मूल्यं २०२३ तमे वर्षे २१ अरब-युआन्-अधिकं भविष्यति, यत् वर्षे वर्षे ७% वृद्धिः भविष्यति झेजियांग सक्रियरूपेण "झेजियांग-नगरे उत्पादितानां उत्तम-औषधानां" सम्पूर्ण-उद्योग-शृङ्खलायाः कृते उच्च-गुणवत्ता-विकास-प्रणालीं निर्माति, नूतनं "झेजियांगस्य अष्टस्वादाः" निर्मातुं प्रतिबद्धः अस्ति, तथा च सक्रियरूपेण दश-अर्ब-स्तरीय-उद्योगस्य संवर्धनं कुर्वन् अस्ति खाद्यं औषधं च औषधयुक्तं आहारं च उद्योगाः। परन्तु झेजियाङ्ग-नगरस्य पारम्परिक-चीनी-औषध-सामग्री-उद्योगः अद्यापि केषाञ्चन आव्हानानां सम्मुखीभवति, येषु महत्त्वपूर्णं यत् रोपणक्षेत्रं दशलाख-एकरात् न्यूनम् अस्ति, यत् राष्ट्रियसरासरीतः दूरं न्यूनम् अस्ति
एतासां चुनौतीनां सम्मुखे झेजियांगस्य पारम्परिकः चीनीयचिकित्सा-उद्योगः "जन्मजात-अभावानाम्" दुविधायाः उत्तराधिकारात्, सफलता-बिन्दुभ्यः च नवीनतां अन्विष्यति “झेजियांग-नगरे उत्पादितानां उत्तम-औषधानां” भविष्यस्य विकासः शीर्ष-स्तरीय-संरचनानां प्रबन्धन-व्यवस्थानां तन्त्राणां च नवीनतायाः पृथक् कर्तुं न शक्यते हालवर्षेषु, झेजियांग प्रान्तीयस्वास्थ्यआयोगसहिताः नवविभागाः संयुक्तरूपेण "झेजियांगप्रान्तीयपारम्परिकचीनीचिकित्सा पूर्णशृङ्खलानिरीक्षणप्रणालीप्रबन्धनपरिपाटाः (परीक्षणम्) जारीकृतवन्तः, येन पारम्परिकचीनीचिकित्साउद्योगे एकं नवीनं प्रबन्धनप्रतिरूपं आनयत्, प्रभावीरूपेण गारण्टीकृतम् पारम्परिकचीनीचिकित्सायाः गुणवत्तां, उद्योगस्य उच्चगुणवत्तायुक्तविकासं च प्रवर्धितवान् ।
विविधताचयनात् आरभ्य पारिस्थितिकीसंवर्धनं, मानकीकृतरोपणं, गहनप्रसंस्करणं परिष्करणं च, एतेषां सर्वेषां उद्देश्यं झेजियांगस्य पारम्परिकस्य चीनीयचिकित्साउद्योगस्य मौलिकमूलस्य सुदृढीकरणम् अस्ति तस्मिन् एव काले प्रौद्योगिकीसशक्तिकरणस्य सीमापारस्य एकीकरणस्य च माध्यमेन "झेजियांग-नगरे उत्पादितानि उत्तम-औषधानि" अधिक-उपभोक्तृणां जीवने विस्तारितानि भविष्यन्ति, येन अधिकं विपण्यस्थानं उद्घाटितं भविष्यति
भविष्ये झेजियांगस्य पारम्परिकः चीनीयः औषधसामग्री उद्योगः नूतनविकासप्रतिमानानाम् अन्वेषणं निरन्तरं करिष्यति, प्रौद्योगिक्याः, प्रबन्धनप्रणालीषु, औद्योगिकशृङ्खलेषु च नवीनतां निरन्तरं करिष्यति, अन्ततः "खरब-स्तरस्य" लक्ष्यं प्राप्तुं च शक्नोति