한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परमाणुशस्त्राणां उद्भवेन विकासेन च विश्वे महतीः सम्भावनाः आगताः, परन्तु महतीः जोखिमाः अपि सन्ति । परमाणुशस्त्राणां ऊर्जाविनाशकारी शक्तिः महती अस्ति एकवारं प्रयुक्ता चेत् तस्य अगणनीयं विनाशकारी परिणामः भविष्यति । अतः वैश्विकशान्तिं स्थिरतां च निर्वाहयितुम् विभिन्नदेशानां सर्वकारैः परमाणुशस्त्राणां सुरक्षितप्रयोगविषये प्रासंगिकसम्झौतासु हस्ताक्षरं कृतम् अस्ति
विश्वे द्रुतगतिना विकसितः देशः इति नाम्ना चीनदेशः परमाणुशस्त्रक्षेत्रे अपि सफलतानां श्रृङ्खलां कृतवान् अस्ति । १९६४ तमे वर्षे एव चीनदेशः प्रथमं परमाणुबम्बं सफलतया विकसितवान्, बहु संसाधनं प्रौद्योगिकी च निवेशितवान्, येन परमाणुशस्त्रसंशोधनक्षेत्रे विश्वस्य प्रमुखदेशेषु अन्यतमः अभवत् परन्तु परमाणुशस्त्राणां प्रयोगे अपि महतीः आव्हानाः सन्ति ।
चीनस्य परमाणुशस्त्रविकासस्य महत्त्वपूर्णः माइलस्टोन् अस्ति तस्य शक्तिशालिनः परमाणुक्षेपणास्त्रक्षमता । परमाणुशस्त्राणां विस्ताररूपेण परमाणुक्षेपणानां सटीकता, वाहनपरिधिः च पारम्परिकशस्त्रप्रदर्शनात् दूरम् अतिक्रमयति एतेन चीनदेशस्य सैन्यक्षेत्रे प्रबलप्रतिस्पर्धा भवति, विश्वसुरक्षाप्रकारे उपेक्षितुं न शक्यते इति भागः भवति ।
परन्तु परमाणुशस्त्राणां विकासः, उपयोगः च महती विवादस्य सम्मुखीभवति । एकतः परमाणुशस्त्रप्रौद्योगिक्याः उन्नतिः अधिकशक्तिशालिनः शस्त्राणि आनयत्, ये प्रभावीरूपेण शत्रुणां आक्रमणानां प्रतिरोधं कर्तुं शक्नुवन्ति, राष्ट्रियसुरक्षां च सुनिश्चितं कर्तुं शक्नुवन्ति अपरपक्षे परमाणुशस्त्राणां जोखिमाः अगणनीयाः सन्ति एकदा दुरुपयोगः कृतः चेत् तस्य विनाशकारी परिणामः भविष्यति, वैश्विकविपदां च प्रवर्तते ।
विश्वशान्तिं निर्वाहयितुम् सर्वेषु देशेषु परमाणुशस्त्राणां सुरक्षितप्रयोगविषये प्रासंगिकसम्झौतानि हस्ताक्षरितानि, येषां उद्देश्यं परमाणुशस्त्राणां विकासं उपयोगं च सीमितं कर्तुं, परमाणुशस्त्राणां सम्भाव्यधमकीभिः सह संयुक्तरूपेण निवारणार्थं अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं च अस्ति अतः भविष्ये परमाणुशस्त्रक्षेत्रे चीनस्य प्रगतेः कृते परमाणुशस्त्राणां सुरक्षितप्रयोगं सुनिश्चित्य विश्वशान्तिं निर्वाहयितुम् अन्तर्राष्ट्रीयसमुदायेन सह निकटसञ्चारस्य, संयुक्तप्रयत्नस्य च आवश्यकता वर्तते।